________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३
उप || ते ॥ किंत्वेष शक्तिवैकट्या-नैव मां व्यथयिष्यति ॥ ५० ॥ तस्य तातस्य पुत्रोऽय-मितिचेव न्मानितः सुरैः ॥ एतावताप्यनात्मज्ञः । सोऽजूदहह दुर्मदः ॥ ५१ ॥ नामितास्तेन येतेऽन्ये ।
जूजुजो विजुजौजसः ॥ मम नामयतो मौलिं । यदि पादौ जगत्प्रनोः ॥५५॥ सत्यं समुद्रसमतां । धत्ते तस्याखिलं बलं ।। पुनरेष कृपाणो मे। बलवान् वमवानलः ॥५३ ॥तातदत्ताधि कां दोणीं । सामथ्र्येऽप्यजिघृक्षतः ॥ ममैवोपेक्षया राज्यं । जुंजानोऽस्ति स भूपतिः॥५४॥ मुंच मुंच तदावेश-~-मित्यादिसन्मतिप्रदः ॥ स्वामिजक्तस्य पुरस्त । श्लोकः सोऽयमधीयतां ॥ ५५ ॥ मन्ये दूत तवैवोक्ति-रेषा न जरतेशितुः ॥ स हि मां वेत्ति बाल्येऽपि । खुरलीध्वसकृजितः ॥ ५६ ॥ विधानपि स चेटक्ति । तत्कालेन कटाक्षितः॥ विजिगिषो जंगेशं।नेकस्य कुशलं कियत् ॥ ५ ॥ तयाहि भूत धर्मत्वा त्वमवध्योऽसि जुजां ॥ स एवैत्वविनीतत्व-फलं येनास्य दर्शये॥ ५० ॥ इत्युक्तबति भूपाले । क्षयकालानसायते ॥ सामंतेष्वी| क्षमाणेषु । कोपपाटलया दृशा ॥ एए ॥ प्रवर्तयत्सु विविधा-युधानि सुनटेषु च ॥सुवेगःसदसो मृत्यु-मुखादिव विनिर्ययो॥ ६० ॥ युग्मं ॥ कोऽयं यात्यपराधीव । चलहक्चंचलैः पदैः ।।
For Private And Personal Use Only