________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप-सि किं तेन। मृदितैः पार्थिवैश्चिरात्॥णेन कुंलकृच्चकी। पिंमान् मृदनाति पार्थिवान् ॥१०॥
युर्यदा मनुष्याश्च । यतं तच्चित्रकृन्न नः ।। षष्टिं वर्षसहस्रान् हि । ब्रमतां किं न तिष्यति | ॥४१॥ दिदृक्षतेऽनुजानेष । यत्तछि गुरुतोचितं ॥ गरियान्निति पित्रा हि । मूलराज्ये न्य१३२ | वेशि सः ॥ ४५ ॥ तातदत्तैकदेशेशा-न्न सेहे सोदरानपि ॥ यस्तस्य गुरुतां वच्मः । किमहो!
अग्रजन्मनः ॥ ३ ॥ यवीयोनिर्जितो ज्येष्ट । इति माजूजनश्रुतिः ॥ इत्यालोच्य ध्रुवं नेजुर्दीदां ते मम बांधवाः ॥ ४ ॥
तेषां ग्रसित्वा राज्यानि । नतं प्रजिघाय सः । यन्मामाह्वातुमत्रापि । यत्किंचिनाषते जनः ॥ ४५ ॥ जिघृकुर्नरतैश्वर्य-मयमायातवानिति ॥ वक्ष्यत्युनंखलो लोको । पूत तत्रागते मयि ॥ ४६ ॥ सत्यमेष प्रमाद्यस्मि । यत्तं यत्तत्प्रलापिनं ॥ सत्यां शक्तौ मदाध्मातं । है. | प्यामि स्वामिनं तव ॥ ४ ॥ मम प्रमादमालोक्य । स चेत्कुप्यति कुप्यतु ॥ खद्योते कुपिते
ज्योतिः-पतिः पतति किं दिवः ॥ ४ ॥ सोऽनागते मयि क्रोध - मेवाप्स्यत्यागते पुनः ॥ । जयातिसारं कृात-राज्यापन्हुतिशंकया ॥ ४ ॥ जानेऽहं कग्निस्यास्य। सौञानं कोपयुज्य
For Private And Personal Use Only