________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप ॥ चिरागतं जगन्मान्य-मकुंगोत्कंठमग्रजं ॥ यत्त्वं तमपि संगंतु-मेवमाह्वानमीक्षसे ॥२५॥प्र
| मादेनेदृशेनान्यो । नृशं कुप्यति नूपतिः ॥ पुनः स्मरति न दूणं । जरतो गुरुतोदधिः ॥३॥
! सांप्रतं नैषि चेत्तर्हि । सोऽपि कोपमुपेष्यति ॥ निजेऽपि देहावयवे । शटिते कोऽनुरज्यति ॥ १३१ । ॥ ३१ ॥ माझासीर्जरतो त्राता। मां न हि व्यथयिष्यति ॥ झातेयमनुवर्तते । नाशासारा
हि जुजः ॥ ३५ ॥ बुराति परितः पाद-पीठं यस्य सुरासुराः ॥ अग्रजं नजमानस्य । तं ते किं शंकते मनः ॥ ३३ ॥ प्रणाममात्रसंतुष्टं । तं प्रणम्य प्रसादय ।। नामयिष्यति चेन्चक्त्या । स त्वां ताई त्रपाकरं ॥ ३४ ॥ वद संख्यातिगेनाश्व-रथपत्तिसमाकुलं । बलं जलधिवत्त स्य । प्रसरत्केन रोत्स्यते ॥ ३५ ॥ श्रास्तामन्यइलाध्यक्ष-स्तस्यैकोऽपि रणांगणे ॥ घरटवत्पिनष्टयेव । शेषान्माषानिव हिषः॥३६॥ मंच मंच तदावेशं । तं सेवख नरेश्वरं असेय माने शक्तेऽस्मिन् । क्क त्वं क्वेदं च वैनवं ॥ ३७॥ श्रुत्वेति वीक्षमाणः स्वं । स क्षणं दक्षि
णं जुजं ॥ वाचा वारिधिकरोल-कल्पया प्रोचिवान्नृपः ॥ ३० ॥ साधु साध्वसि त त्वं । । यदेवं वदि मत्पुरः ॥ साध्वसौ जरतो यस्य । त्वादृशाः संति वाग्मिनः ॥ ३५ ॥ सूत दृप्यः ।।
For Private And Personal Use Only