________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- ॥ ॥ जरतस्य दूतोऽसौ हि । सकश्चक्रधरः किल ॥६॥ किं कुलालो न हि न हि । जाता बा. चता
हुबलेरसौ ॥ न झातः किमियक्तालं । शायंते कति तादृशाः ॥ ६॥ किं प्रैषी पूतभाह्नातु" मेनं हंत स किं पशुः ॥ स्वतंत्रो ह्येष नान्येन । प्रेरितः कामति क्रमं ॥ ६३॥ श्रास्तामाह्वान१३५ मात्रं स । संसिषेवयिषत्य, ॥ तस्यामात्या न किं संति । हंत तैर्वारितोऽसको ॥६५॥ ततः
किमेतदारेने । बखिनी नवितव्यता ॥ विचेष्टतां यथेष्टं त-तत्फलं लप्स्यते खयं ॥६५॥३ति पौरकथाः शृएवं-स्ततः पुर्या विनिर्गतः ॥ पुनर्जातमिवात्मानं । मुदितो मन्यतेस्म सः ।। ॥६६ ॥ षनिः कुलकंः ॥ श्रीबाहुबलिना दूतो । जरतस्याप मान्तिः ॥ हयारूढेव वार्तेति।सं. चचाराशु मंझले ॥६७ ॥ ग्रामेयकान् प्रतिग्रामं । प्रतिगोष्टं च गोदुहः॥प्रत्यद्रि निझान् सोऽपश्य -योध्धुं सन्नह्यतः स्वयं ॥ ६७ ॥ नूपाला श्व गोपाला । अपि यस्य यूयुत्सवः॥ग्राम्या विनापि राजाज्ञां । यस्य संग्रामकामुकाः ॥ ६ए ॥ यस्य देशगुणेनेव । शूराः सीमधरा अपि ॥ नर्तुः प्राणप्रदानेऽपि । शंकंते यस्य न प्रजाः ॥ ७० ॥ अनुजेनाडितस्तेन । जरतो जितकाश्यपि॥ नंदयते जिशिलालन-तीर्णानःपतिपोतवत् ॥ ३१ ॥ तस्याविमर्शकारित्वं । किं मोल- ।।
For Private And Personal Use Only