SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उपः ॥ ए५ ॥ सुधाकुंमादाहकल्पं । मातुर्वाक्यमिवाप्रियं ॥ ययौ सांबरतिसकं । गिरिं तातमिवा- । तुरा ॥ ए६ ॥ मृत्यै तबुंगमारूढा । सा ददर्श दिशैकया ॥ तमारोहंतमस्तोकं । लोकं सुतसु हृद्युतं ॥ 3 ॥ दृष्ट्वाढ्यबालान् कल्प-निव शृंगारितानसौ ॥ विषांकुर मिवात्मानं । नि५६ निंदाजन्मपुर्नगं ॥ ए || कुतूहलाकुला मृत्यौ । मंदीनूतमना मनाक् ॥ क्वायं जनःप्रयातीति । पप्रछोपेत्य कंचनं ॥ एए ॥ वालेऽद्य निशि शैक्षेत्र । प्रतिमा प्रतिपेषः ॥ उत्पेदे केवलझानं । युगंधरमुनी शितुः ॥ २०० ॥ तं नंतुं याति लोकोऽय - मित्युदित्वाशु सोऽचलत् ॥ निमेषमपि विघ्नाय । सत्कार्य मन्वते बुधाः ॥ १ ॥ म्रियमाणां न मां पश्चा-दपि कोऽपि निषेत्स्यति ॥ थ्यायंतीति जनैः साकं । सापि गत्वानमन्मुनि ॥२॥ तठ्याख्यानसुधापानप्रीता पप्रच सा प्रनो । थास्ते मत्तोऽपि संसारे । किं कश्चिद् फुःखनाजनं ॥ ३ ॥ वत्से किमस्ति ते पुःखं । नारका नरके हि ये ॥ न तेषां कष्टमादेष्टु-मिष्टे स परमेष्ट्यपि ॥४॥ तिर्यतु सदशो जीवा । वध्यते धीवरादिनिः॥ मार्यते विविधैर्मा रै-यत्तत्त्वमपि वीदसे ॥ ॥५॥ वधबंधद्विषन्मान-जंगरोगवियोगजाः ॥ विशोऽपि विवशा हंत । सहते किं न वेद For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy