________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
७
उप- नाः ॥ ६॥ ईर्ष्याच्यवनसंताप-वियोगान्यायिोगतः ॥ सनंते दारुणं दुःख-दंदारका
अपि ॥७॥ तत्किंचिन्नास्ति संसारे । सनिं यनिरुपद्रवं ॥ अधर्मिणां पुनर्धर्म-नाजां सौख्यमयं जगत् ॥ ७॥ न जननी न पिता न च बांधवो ।न तनया न च नर्तृसुहृफराः ॥ यदिह दातुमलं सुखमंगिनां । तदपि यति धर्मसुरामः ॥ ए ॥ मातापि वैरितां याति । याति वै. र्यपि मातृतां ॥ यस्याजावे व नावे च । तमेकं धर्ममाश्रय ॥ १० ॥ श्रुत्वा सत्वयां वाचमेवं मुनिवरस्य सा ॥ दधौ धौ वियं दुःखा-नीता रोगादिवौषधे ॥ ११ ॥ मातुराक्रोश दुःखं । क्रशयंती गुरूक्तिनिः ॥ श्रादाय धर्म गार्हस्थ्यो-चितं सा ग्राममागमत् ॥ १२॥ अत्यंतर्जगत्वेन । परिणीता न केनचित् ॥ धार्मि कैर्धर्मपुत्रीति । प्रपन्ना सा व्यधात्तपः ॥१३॥ वर्तते सायुषि क्षीणे । गृहीतानशनाधुना ॥ स्वरूपदर्शनान्मित्र । तस्याः कुरु कुतूहलं ॥१४॥ ललितांगस्तथाकार्षी-रसापि तपरिमिता ॥ तदेकचित्ता मृत्वानू-तस्य देवी स्वयंप्रभा ॥ ॥ १५ ॥ युगंधरं गुरुं नूय-स्तमेव रिमागतं ॥ स प्रणम्य समं देव्या-जुक्त नोगाननारतं ॥ १६ ॥
For Private And Personal Use Only