________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५
उप- सखेद चेत्पल्या । विरहो मुसहस्तव ॥ तदा वदामि तत्प्राप्ते-रुपायं शृणु तद्यथा ॥ ५ ॥ चिंता
छीपेऽस्ति धात कीखंडे । प्राग्विदेहेषु विश्रुते ॥ नंदिग्रामे जन्मपुःस्थो । गृहस्थो नागिलाजिधः ॥ ६ ॥ तपखिन्यवतस्थापि । नागश्रीस्तस्य गेहिनी । तयोः पम् जझिरे कन्या। दारियस्य निदा श्व ॥ ७ ॥ अतःपरं दैववशाद् । उहिता नविता यदि ॥ तपूर्फ मुखमादाय । ग्राह्यं देशांतरं मया ॥ ७ ॥ एवं विमृशतस्तस्य । कन्या पुनरजायत । परचक्रागममिव । तत् श्रुत्वाशु ननाश सः॥ ५ ॥ कन्याजन्मवियोगश्च । पत्युरित्याकुला शुचा ॥ न मातास्यै ददौ नाम । ख्याता निर्नामिकेति सा ॥ ए ॥ मातुः क्रमादनिष्टास्ताः । सप्त श्वनधरा श्व ॥ प्रौढिं लता व प्रापुः । सर्वा दुर्वाग्हता अपि ॥ १ ॥ ताः सत मातर इव । नेजिरे तद्गृहाजिरे ॥ साक्षिण्यः खलु दारिद्र्य-कुधोरुपयेमे मिथः ॥ एए ॥ बालानन्येऽराढ्यानां । दृष्ट्वा मिष्टान्ननोजिनः ॥ निर्नामिकाप्ययाचिष्ट । मातरं मोदकादिकं ॥ ए३ ॥ त्यज वैरं जज बैरं । मोदकैस्तुसितोपलं ॥ अमुं पर्वतमित्येवं । चुक्रोश क्रोधतः प्रसूः ॥ एव ॥३ति मात्: कोरोक्त्या । सा दुधार्तापि निर्ययौ ॥ कवयो ह्येव मन्यते । मात्रालाघवमुत्सर्व॥ ।
For Private And Personal Use Only