________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप. या समः कोऽपि । नोपकारी नरः परः ॥ यहाग्रसायनेत्या-वासन्ने मामचेतयः ॥ ४ ॥ | अनपजीविताः संतः । पूर्वजाः प्रावजन्मम ॥ एकमासावसानायुः । करिष्ये किमहं पुनः॥ ॥ ५ ॥ एवं फुःखदवज्ज्वाला-विछायवदनं नृपं ॥ मंत्री प्रोचे महीशायुः । स्तोकमालोक्य मा मुहः ॥ ७६ ॥ दीक्षालतानुता खामि-नेकाहमपि रोपिता ॥ सूते स्वसौख्यपुष्पाणि ।श्रेयःफलमपि क्वचित् ॥ 9 ॥ सोऽथाष्टानिर्दिनैश्चैत्ये-वर्हतां विहितोत्सवः ॥ समं खमंत्रिणा | जेजे। दिनान् छाविंशतिं व्रतं ॥ ॥ साधितान नश्वांते । ललितांगसुरोऽजनि ॥ द्वितीय
कल्पेऽनपश्री-विमाने श्रीप्रनानिधे ॥ ७ ॥ अनूप जितानंग-वनामृदुभाषिणी ॥ दे. | वी स्वयंप्रना तस्य । स्नेहसर्वखजाजनं ॥ ७० ॥ शाश्वती प्रतिमा पंचन् । शृण्वन् जैनेश्व.
रीगिरः॥ वनीशैवलिनीशैला-दिषु रेमें स सप्रियः ॥ १ ॥ काले याति तयोः प्रीत्या। मिथोऽनुस्यूतयोरिव ॥ श्वथा पताका सौधाग्रा-दिव देवी दिवश्युता ॥ २ ॥ क गतासि प्रिये | मुंच । नैष्व॒यं देहि दर्शनं ॥ विबुधो विरह तस्या । विलापानकरोदिति ॥ ३ ॥ दृढधर्मा सुहृत्तस्य । बजाषे मित्र मा क्लमः ॥ देवीजूतं व्रताहिछि। मां स्वयंबुङमंत्रिणं ॥ ४ ॥ सखे ।
For Private And Personal Use Only