________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- संतापितानंत-जंतुस्ते पाप्मनिर्गुरुः ॥ अंजोधितसमश्मेव । सप्तमं नरकं ययौ ॥ ६३॥ तत् चिंता
श्रुत्वा नरकाजात-साध्वसः साधुसन्निधौ ॥ समं सुबुजिना पुत्रा-पितश्रीः सोऽनजद्
व्रतं ॥ ६४ ॥ तो मिथः सुहृदौ पूर्व । जगतः सुहृदौ ततः ॥ तपस्यंतौ वपुष्मंतौ । प्रांते मो. ५३
दमवापतां ॥ ६५ ॥ हरिश्चंद्वात्ततः खामिन् । सत्सु जैनेषु राजसु ॥ संख्यातीतेष्वतीतेषु । । स्वमनूः पृथिवीपतिः ॥ ६६ ।। सुबुद्धेश्चान्वये मंत्रि- ष्वेव धर्माधिकारिषु ॥ असंख्येयेष्वतीतेषु । सोऽहं ते सेवकोऽनवं ॥ ६७ ॥ तदेष धर्मकथना-धिकारो नः क्रमागतः॥ यदकां. डेऽधुना तूचे । धर्मस्तत्कारणं शृणु ॥ ६७ ॥ अद्य सन्नंदनोद्यानं । चरिष्णुश्चारणौ मुनी ॥ अप्रादं नवतः खामि-नायुर्ज्ञाननिधी अहं ॥ ६ए ॥ तान्यां जवानोरायु-सिमेकमि तीरिते ॥ अहमेव रयादेत्य । पूच्चकार पुरस्तव ॥ ७० ॥ स्वजर्तुळलवेताल-वैरिवह्निविषव्यथाः ॥ वीक्ष्यासन्नो विलंबेत । हंत यः सेवकः स कः ॥ ७९ ॥ दणं गीतात्दणं नृत्यारक्षणं तूर्यानवेधृतिः॥ धृतिः सदातनी यस्मा-धर्मः स्मर्यते न सः ॥ १२ ॥ अथोवाच नृपः | शोक-शंकुसंकुलिताशयः ॥ बंधो प्रमादनिशालुः । साध्वहं बोधितस्त्वया ॥ ३ ॥ मम त्व
For Private And Personal Use Only