________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५२
उप
तस्य विष्टा वानिष्टा । श्राहाराः सरसाअपि ॥ मृत्योऽपि जज्ञिरे हंस - तूलिकाः शूलिका चिंता इव ॥ ५२ ॥ स विपर्यस्तधीरेवं । सेहे देहेन वेदनां ॥ श्रासन्नायातनरका - दिव प्राप्तां सुदुस्सहां ॥ ५३ ॥ राज्ञी कुरुमती सूनु- र्हरिश्चंद्रश्च कोविदौ ॥ चष्टसंज्ञं नृाकंद । तमुपाचरतां रहः ॥ ५४ ॥ आक्रंदत्येव पंचत्वं । प्राप्ते पितरि कातरे ॥ प्राप्य राज्यं हरिश्चंद्रो । न्यायेनापालयत्प्रजाः ॥ ५५ ॥ तं तादृशं पितुर्मुत्युं । वीक्ष्य स सदको बुधः ॥ धर्माधर्मफलं साक्षाद । दृष्टेऽर्थे को मतिमः ॥ ५६ ॥ धर्मतत्वं स जिज्ञासु-रादिदेश विशांपतिः ॥ मित्रं क्षत्र कुलं नाम्ना | सुबुद्धिं परमाईतं ॥ ५७ ॥ धर्म एव त्वया वाच्यो - ऽवसरेऽवसरे मम ॥ यमेवाधिकारस्ते । लोकद्वय शिवंकरः ॥ ५८ ॥ मित्युक्त्वा विमुक्तान्य-व्यापारः सोऽपि नूनजे ॥ गुरोः श्रुतां श्रुताद् दृष्टां । धर्म्यामेव धियं ददौ || ५ || हंसेनेवावदातेन । सन्निहितेन तेन सः ॥ पंकेरुह मित्र प्राप । विपरीतः पितुः श्रियं ॥ ६० ॥ प्राप्तमन्येद्युरुयानं । नत्वा केवलिनं मुनिं ॥ श्रुत्वा धर्मं ततो मित्र - वाचि प्रत्ययमाप सः ॥ ६१ ॥ पिता मे कां गतिं प्राप-दिति पृष्टो महीजा ॥ प्रोचे स्फुटजगद्वृत्तो । वाचं वाचंयमाग्रणीः ॥ ६२ ॥ पिता
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only