SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप प्रये ॥ ९३ ॥ रहः स चिंता० जाति सुंदरः ॥ ९४ ॥ ॐ संख्या निक्षाकता नृणां शलं । मिलितस्योर्णया किय १४ www.kobatirth.org मेन नापि । तेः कु रंग मां पित्रा । विप्रत्रायिकया गिरा । योऽयं वत्स वय | बहिः शंखे- नेत्रांतः कुटिलात्मना ॥ श्रादृते क्षीयंते मृदुला नूनं । संपर्के कर्कशात्मनां ॥ व ए६ ॥ न क्रूरा मृदुवाचोऽपि कदाचन सुखाव गाय । गायन्नपि हि लुब्धकाः ||१|| ददतोऽपि न तोषाया । प्रायो मुग्धि edit ददानोऽपि । धीरो इंति यत्तिमीन् ॥ ८ ॥ सोऽप्यूचे तत्परास्तात । १° देखलाः ॥ तदुक्त्या मास्म शंकिष्टाः । सुहृदं मे सदूषणं ॥ एए ॥ यादृक्ताहगावस्तु । या चिंतया मम ॥ रक्ष्यः स्वात्मैव दोषाब्धौ । मजरबेकैः प्रयत्नतः ॥ ४०० ॥ तातं त्युक्तः स्यवं । न स्वमित्रं मुमोच सः ॥ गत्यागत्यादिचेष्टासु | संबंधं पूर्वकर्मवत् ॥ १ ॥ अन्यदा सारशृंगारः । समं मित्रेण तेन सः ॥ वसंतर्तों वनं प्राप । रंतुं रतिपतिद्युतिः ॥ २ ॥ तदा च पूर्णन ेन्दुहिता प्रियदर्शना || पुष्पा अवचिनोतिस्म । तत्र सांद्रडुमांतरे ॥ ३ ॥ सा स्वर्णका - नंदिनिर्वदिनिर्वृता ॥ त्रायतां कोऽपि मां वीरो ऽधुनैवं तारमारटीत् ॥ बजद Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy