________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचिंता
माकंदं । श्रुत्वा सत्वाधिकाग्रणीः ॥ कृपाणी पाणिनादाय । दधावे सागरो रयात् ॥ ५॥स बखान्मोचयामास । बंदिनां बाहुपंजरात् ॥ जयनांतदृशं कन्यां । मृगी व्याप्रमुखादिव ॥६॥ ततः प्राणपणाताया। दोस्त्वयमेव मे ॥ ध्यायंतीति ययौ कन्या । सन तन्मयतां गता ॥ ७॥ सागरोऽपि वहन्नेतां । हृदा हारलतामिव ॥ तदंगचंगिमात्रांत - चेताः स्वस्थानमीयिवान् ॥ ॥ नाजुक्त नापिबन्नापि । व्याहरन्नत्वसेत सः ॥ कित्वेकतानस्तामेव । सिझवियामिवास्मरत् ॥ ए ॥ उखेलतां दधानोऽपि । तन्मुखेंदुनिरीक्षणात् ॥ सागरः केवलं स्वस्थः । कुलमर्यादया स्थितः ॥ १० ॥ ज्ञात्वा कथंचित्तजावान् । जनकः यिदर्शनां॥ पूर्णरूपु. त्राय । ययाचे सोप्पदान्मुदा ॥ १९॥ अथ मियो मनोवृत्त्या । पूर्व संयुक्तयोस्नयो ॥ वपु षाप्यनवद्योगः । पितृवत विवाहयोः ॥ १५॥ तयोः परप्रियासक्ति-मुक्तयो भनोरिव ॥ अन्योन्याव्यनिचारिख-मनूभिंजकारणं ॥ १३॥ अशोकः शवधीः सक्त मना मित्रस्य योषिति ॥ व्यक्तं वक्तुं क्षणं नाप-त्तरपुण्यैरिव कीलितः ॥ १४ ॥ कदापि सागरे गेहाबहिर्याते प्रविश्य सः ॥ संप्राप्तावसरश्चैवं । बनाये प्रियदर्शनां ॥ १५ ॥मुग्धे पत्युन जानासि
For Private And Personal Use Only