________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप. | । त्वं स्वरूपं यतोऽसकौ ॥ अद्य श्वो धनदेवस्य । वध्वा मंत्रयते रहः ॥ १६ ॥ कयविक्रयदिचिंता ग्यात्रा-राजसेवादिकर्मसु ॥ न मंत्र्यते नरैः स्त्रीनिः । सह सवोऽपि वेत्त्यदः ॥ १७ ॥तन्म
न्ये चिरदृष्टत्वा-जातोऽयं त्वय्यरोचकी ॥ तां वक्षनयति प्रायो । दुःप्रापेऽयें नृणां स्पृहा । ॥ १७ ॥ स चेत्त्वां बाह्यवृत्त्यैव । रमयन् रमते तया ॥ जज्ञे तन्मां पतीकृत्य । भव. त्वमपि तादृशी ॥ १५ ॥ न स्वजर्तृसमाचारा । पूष्यंते हि कुलांगनाः ।। पश्चादपीति जल्पंती । त्वं न केनापि दंड्यसे ॥ २० ॥ श्रुत्वेति तच्चः कर्ण-कटु सा रोषतोज्यधात् ॥ निजो जिलामसंनात्य । किं रे वातुल जपसि ॥ २१॥ यद् दुःशीय सुशीलेऽपि । दोषं वदि मम प्रिये ॥ तत्ते युक्तं यतो ब्रांतो । ब्रांतं विश्वमपीक्षते ॥ २२ ॥ तद्याहि याहि वीदापि । पापहेतुः सुहद्ऽहां ॥ इत्याकृष्टस्तया मंछ । सवांद व निर्ययो॥ १३ ॥ विद्यायवदनो ब्राम्यन् । द. हशे सागरेण सः॥ पृष्टो दुःखस्य हेतुं च । ससूत्कारमवोचत ॥ २४ ॥ कथ्यते कति दुःखस्य । हेतवो जबवासिनां ॥ शिवाफेत्कृतयः प्रेत-जवनस्थायिनामिव ॥ २५ ॥ शिलाकांतेव || जिह्वा मे। जिह्मा यद्यपि जपितुं ॥ तथापि न हि किंचित्ते । गोप्यमस्तीति कथ्यते॥६॥
-
For Private And Personal Use Only