________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
उप- || यावदत्र स्त्रियो खोके । नृणां तावत्कुतः सुखं ॥ यतो जट्पति यत्किंचि-मित्र मौ तव पचिंता न्यपि ॥ २७ ॥ स्वयं स्थास्यत्यसौ हीणा । प्रत्युक्त्या वर्धते कलिः ॥ इत्यश्लील ब्रुवाणापि ।
सा मयोपेदिता चिरं ॥ २७ ॥ ततःप्रत्यहं न त्वां । विनागळं गृहं तव त्वत्परोदं चनाजल्पं । प्रियदर्शनया सह ॥ २५ ॥ नियतिप्रेरितोऽद्याहं । त्वां दृष्टुं त्वद्गृहं गतः ॥ बाहौधृतस्तया कामा-तया स्वोचितकर्मणे ॥३॥ ततोऽवधूय तो बालां। बलादस्मि पलायितः ।। अपि वह्निशिखारूढ-मदग्धं खं विचितयन् ॥ ३१ ॥ निये वा यामि पूरे वा । पूरे नद्याः पतामि वा ॥ इत्यनपविकल्पस्थो । ब्राम्यन्मित्र त्वयैक्षिषि ॥ ३२ ॥ एतक्तं न मे वक्तुं । तथाप्यूचे हितैषिणा ॥ कुकलत्रकृतोऽनों । मात्तव झजोरिति ॥ ३३ ॥ नैतत्तस्यास्त्वया वाच्यं । नाव्यं गंजीरचेतसा ॥ प्राणानपि तृणीयंते । रोषिताः खल्नु योक्तिः ॥ ३४ ॥ प्रिया: वृत्तमिति श्रुत्वा । दुःश्रवं दुःखनूरजूत् ।। सागरो हृदि विदितां - गारजार श्व दणं ॥३५॥ ऊचे च मित्र मा खेदं । कृथास्त्वं नाग्यवानसि ॥ व्यसने पातयंत्येताः । स्त्रियो विप्रकृता न किं ॥ ३६ ॥ स्नेहेन वर्धिताः सद्म-श्रीकर्यः कनकातः ॥ श्रासेदुषां हि ताए य । तरुण्यो ।
For Private And Personal Use Only