________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9G |
उपः || दीपिका श्व ॥ ३७ ॥ व्यवसाये प्रवर्तस्व । मास्मास्तिछचः पुनः ॥ एवं प्रसादितस्तेन। स-। चिंताण
मायी मुदमादधौ ॥ ३० ॥ किंचिदाकुंचितप्रीति-रपि मित्रपुरुक्तिनिः॥ समं दयितया पू. र्व-रीत्या निर्वहतिस्म सः ॥ ३९ ॥ विनेदो मनिरा मानू-दनयोलिमित्रयोः ॥ इत्यशोकंस्य वृत्तांतं । कांतमश्रावयन्न सा ॥ ४० ॥ ऋजुत्वादानशीलत्वा-इक्युमिनरायुषौ ॥ समये तो विपेदाते । युगपाश्मिनाविव ॥ ४१ ॥ सुसंस्थानस्य निःशेष-- शेषद्वीपमदछिदः ।।य जंबूछीपयोधस्य । धत्तेऽधिज्यधनुश्रियं ॥ ४२ ॥ तत्रानरतत्रे । सुखमयुःखमारकः ॥ अस्या एवावसर्पिण्याः । समतीतेऽरकहये ॥४३॥ एकक्रोशसमुत्राया । एकपक्ष्योपमायुषः॥ए काहांतरिताहाराः । पूरिताशाः सुरमैः ॥ ४५ ॥ असद्शातेयसंबंधाः । प्रायः पृथ्वीफलाशिनः ॥ असेव्यसेवकन्याया। यत्रासन् युग्मिनो जनाः ॥ ४५ ॥ युग्मं ॥ पध्याष्टमांशशेषे मि -नरके युग्मरूपतः ॥ गंगासिंम्वंतरे जज्ञे । जायया सह सागरः ॥ ४६ ॥स्वर्णवर्णसुसंस्थानो । मेरुः क्षितिधरेष्विव ॥ महिना महसा चासौ । रेजे शेषेषु युमिषु ॥ ४ ॥ विपद्याशोकदत्तोऽपि । जातः श्वेतश्चतुरदः॥ मायित्वाहतैरश्चा-युष्कस्तत्रैव सिंधुरः ॥ ४० ॥ अ
For Private And Personal Use Only