________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरा
उप- || अन्यदर्शनोजूत-प्रेम्णोः प्राग्नवयोगतः ॥ तयोरूहादजूझाति-स्मृतियुगसिहस्तिनोः चिंता ॥४ए ॥ श्रासिंग्य शुंकादंडेन । दंती तं युग्मिनं मुदा ॥ इंद्रमैरावण श्व । स्कंधमारोपयनि
जं ॥ ५० ॥ चतुर्दतहिपारूढं । वनं वैरं विहारिणं ॥ तमन्ये युग्मिनश्चक्रुः । नाम्ना विमलवाहनं ॥५१॥ ततः कालानुमानेन । प्रनावे कल्पनूरुहां ॥ अल्पीनवति गृष्ट्या च । कलिं कुर्वत्सु युग्मिषु ॥ ५५ ॥ तडासनाय हाकार-दंमं वितनुतेस्म सः ॥ एवं कुलकृतामायोभवधिमलवाहनः ॥ ५३ ॥ खगघातादिव अस्ता । हाकारादपि युग्मिनः॥ तत्कृतां कल्पवृक्षादि-मर्यादां नातिचक्रमुः ॥ ५४॥ षएमासावशेषायुः । पत्न्यां चंद्रयशस्यसौ ॥ चक्षुष्मचंद्रकांताख्य-मुत्पाद्य मिथुनं मृतः ॥ ५५ ॥ दैतीयिकः कुलकर-श्चकुष्मानथ पप्रये ॥ तन्नूयशस्वी कुलकृत् । सुरूपावनोऽजवत् ॥ ५६ ॥ तजन्माथानिचंशोऽनू-प्रतिरूपाप्रियान्वितः॥ प्रसेनजित्ततश्चक्नुः—कांतया कांतया युतः ॥ ५७ ॥ तत्सूनुर्मरुदेवोऽनू-त्पल्या श्रीकातया सह ॥ को छावेषौ क्रमाजातौ । हामाधिक्कारदंगकौ ॥ ५७ ॥ तुर्यः शुक्लो हितृतीय-पंचमाः श्यामलद्युतः ॥ को शेषावेषु हेमानौ । श्यामाः सर्वा अपि स्त्रियः ॥ ५५ ॥ नवाष्टस
For Private And Personal Use Only