________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप || सकोदंम-- शतानि वपुरुबयः ॥ ततः पंचाशनानि । क्रमादेषां स्त्रियामपि ॥ ६० ॥ अमीषु । चिंता
प्रथमस्यायुः । पव्यस्य दशमोशकः ।। असंख्येयानि शेषाणां । पूर्वाणि क्रमहानितः ॥ ६१ ॥ सुपर्णवारिधिछीप-कुमारेषु यं यं ॥ उत्पन्नमेषां नागेषु । स्त्रियः सर्वांगजश्च सः ॥६॥ अथानत्कुलकृन्नानि-मरुदेवस्य नंदनः ॥ आयुरड्रायहीनोऽपि । पूर्वेन्यो यशसाधिकः ॥ ३॥ निन्यिरे सत्पथं काल-दोषादुन्मार्गगाः प्रजाः॥ येन धिक्कारदंडेन । गोपाखेनेव धेनवः ॥ ॥ ६४ ॥ संख्येयपूर्वलदायुः । कात्या कनकजित्वरः ॥ सपादपंचकोदंग-शतोबायो रराज यः ॥ ६५ ॥ मरुदेवा प्रिया तस्या- जवर्तृसमोवूया ॥ जगत्प्रनोः प्रसूनित्यं । वंध्यादेवी-र्जि गाय या ॥ ६६ ॥ कादंबिनीव शैलेशं । स्वांबुजमिवासिनी ॥ प्रियं प्रियंगुरुक्प्राप्य । परनागं पुपोष या ॥ ६७ ॥ त्रयस्त्रिंशत्सागरायुः । पूरयित्वा महासुखं ॥ देवः स वजनानात्मा । च्युत्वा सर्वार्थसिद्धितः ॥ ६७ ॥ तस्मिंश्चतुर्युताशीति--पूर्वलक्षोनके रके ॥ थापाढकृष्णपक्ष
स्य । चतुर्थ्यां वैश्वगे विधौ ॥ ६॥ ॥ मरुदेव्या अलं वक्रे । मध्यमनिशानरे ॥ गर्नत्वेन जग|| यो । रत्नं रत्नखनेरिव ॥ ७० ॥ वृषजसिंहलक्ष्मीस-चंजार्ककलशध्वजाः ॥ सरोवाधिविमा-||
For Private And Personal Use Only