________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- 1) नोच्च-रत्नच्चयहविर्जुजः ॥ १ ॥ एवं चतुर्दशालोक्य । स्वप्नान्नुद्रिलोचना ॥ उपेत्य पत्युरूचे ।। चिंताण सा। रहो दृष्टान्निधीनिव ॥ १२ ॥ युग्मं ॥ यावत्कंचन स ब्रूते । विचारं तावदाययौ ॥ कंप्रे
सिंहासने दत्तो--पयोगस्त्रिदशेश्वरः ॥ ३३ ॥ प्रणम्य प्रणयप्रह-स्तां प्रोवाच पुरंदरः ॥ स्वनैरेनिर्जगन्नाथो । नावी मातः सुतस्तव ॥ १४ ॥ सारं यदैवतं यच्च । यध्ध्येयं यत्परापरं ॥ ततत्तत्वं दधानाय । गर्ने केन न गीयसे ॥ ५ ॥ एवं स्तुत्वा गते तस्मि-नपरेऽपि सुरेश्वराः ॥ एत्य नत्वा तथैवोक्त्वा । स्वप्नार्थ स्वपदं ययुः ॥ ७६ ॥ नानेः पत्नी ददाना तं। गर्न निश्वद्म विक्रमं ॥ गिरेगुदेव हर्यद-मधृष्या जगतोऽप्यनूत् ॥ ७ ॥ मुखमापांमु विपुला । श्रोणी द्रोणीयते दृशौ ॥ श्रास्तां तस्याः स्तनौ पीनौ । सुतरां गर्भगे प्रत्नौ ॥ ७० ॥ यियासितं शिवपुरं । वीदयेवासन्नमात्मनः ॥ बनूव मंदगमना । देवी गर्ननरालसा ॥ ॥ दीपग चपेटाव-नास्वत्रिपंक्तिवत् ॥ स्वामिनी जगवर्ना । तेजःपुंजमयी बनौ ॥ ७० ॥ दिनेषु परिपूणेषु । चैत्रकृष्णाष्टमीतिथौ ॥ चंद्रमस्युत्तराषाढां । प्राप्ते मध्यनिशाजरे ॥ १॥ स्वामिनी सु. षुवे पुत्रं । सपुत्रिकं समाधिना ॥ वनावनी सवबिक-मिव कृतक्कम घुमं ॥ ७२ ॥ युग्मं ॥ ॥
For Private And Personal Use Only