SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप चिंता० G‍ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोल्लासा नूरनौत्यः । पवनो निर्मलं जलं ॥ एकालोकं जगतात -मात्रेऽप्यासी ज्जिनेश्वरे ॥ ८३ ॥ दिवि कुंदजयो नेदुः । प्रसत्तिं नेजिरे दिशः ॥ उच्चस्थानं ग्रहाः प्रापु-स्तदा जव्या पि क्रमात् ॥ ८४ ॥ तत्रैयुरष्टदिकन्या । विज्ञायासनकंपतः ॥ मुक्त्वा मानं विमानं चाध्यास्य लोकादधस्तनाद् ॥ ८५ ॥ जोगंकरा जोगवती । सुजोगा जोगमालिनी ॥ तोयधारा विचित्रा च । पुष्पमाला त्वनिंदिता ॥ ८६ ॥ ता जिनं जननीं नत्वा । स्वनामानि प्रकाश्य च ॥ उक्त्वा चागमने हेतुं । ततो वायुं वितेनिरे ॥ ८७ ॥ श्रायोजनं जिनोत्पत्ति-जवनादनुविवा युना ॥ उत्सार्य तास्तृणाद्यई - द्गुणमानोद्यताः स्थिताः ॥ ८० ॥ मेघंकरा मेघवती । सुमेघामेघमालिनी ॥ सुवत्सा वत्समित्रा च । वारिषेणा वलाहिका ॥ ८ए ॥ दिकन्याष्टाविमाः प्राग्व- दूर्ध्वलोकादुपागताः ॥ नत्वा जिनं जिनांवां च । विचकुर्मेघमंगलं ॥ ५० ॥ ईषधोदकैः सिक्त्वा । पुष्ववृष्टिं वितत्य च ॥ तारजः शमयामासुः । पृथिव्याः स्वात्मनोऽपि च ॥ ॥ १ ॥ नंदोत्तरा च नंदा वा -- नंदाघो नंदिवर्धना । विजया वैजयंती च । जयंती चापराजिता ॥ ९२ ॥ एताः पौरस्त्यरुचका - दष्टौ पूर्ववदागताः ॥ नत्वा जिनजनन्यौ च । तस्थुः For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy