________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || स्तेने तदुपबृंहणं ॥ २ ॥ न समर्था जवंत्येके । सामर्थ्ये वालसाः परे ॥ धन्यो बाहुसुबाहू चिंताण,
यौ । कर्मठो गहकर्मणि ॥ ७३ ॥ ततः पीवमहापीठौं । दधतुः कयुर्ष मनः॥ अपि सद्वृत्तपासीको । प्राकृषीवांबुपल्वसौ ॥ ४ ॥ यो दत्ते तं स्तुवन्नेष । गुरुलोंकानुवर्तकः ॥ नोचेस्किमध्युताचारा-वपि नौ न प्रशंसति ॥ ५ ॥ लोकैर्हि मेघा वर्षतो। वर्षासु मलिना अपि ॥ स्तूयंते न त्वदातारः। शारदा विशदा अपि ॥ ६॥ इत्यनालोच्य तो माया-शल्यं मत्सरियो मुनी ॥ योषिजन्मफलं कर्म-दृढबंध बबंधतुः ॥ ७ ॥ अंते पमपि ते कार्य । विधायाविविवर्जिताः ॥ सर्वार्थसिम्मानंचु-विमानं लक्षयोजनं ।। ७० ॥ श्तश्च-अस्ति प्रत्यन्विदेहेषु । विजवाटोपराजिता ॥ पराजितामरापुरी-मदा पूरपराजिता ॥ ५ ॥ नूमानीशान चंयोऽत्र । जन्ययात्रामुपेयुषा ॥ स्वीकृतासिलता येन । चित्रं सूता क्षणायशः ॥ ए॥
तत्र चंदनदासोऽजू-दिन्यः श्रीद व श्रिया ॥ तस्य सागरचंद्राख्य-स्तनयो विनयोज्ज्वलः | ॥ए ॥ पूर्णेदुवत्प्रसन्नास्यो । गंगाजलवदुज्ज्वलः ॥ स कस्य सिझविद्याया । लाजवन्नानवनि|| यः ॥ ए ॥ इन्येनाशोकदत्तेन । करिनेन खनावतः ॥ बब्बुलेनेव रंनाद्रोः । सांगत्यं तस्य प
For Private And Personal Use Only