________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप. || रणमिव हारं । कं त्यक्तललंतिकं ॥ अगंगौघमिवाडींद्र-प्रस्यं वदश्च हारमुक् ॥ १५ ॥ अ
नंगदौ जुजौ खून-फणाहीशानुकारिणौ ॥ निष्कंकणौ प्रकोष्टौ च । जग्नपीपयुमोपमौ ॥१३॥ अनंगुलीयकं हस्तं । निस्तारकमिवांबरं ॥ अनितंबं गिरिमिव । कटीतटममेखलं ॥ १४ ॥ ए. वं समग्रमप्यंगं । जरतो जूषणोज्जितं ॥ फाल्गुने सुमिव ब्रष्ट- बायं पश्यन्नचिंतयत् ॥१५॥ पंचनिः कुलकं ॥ त्वक्सारेण शरीरेण । कूटहेम्नेव ही कथं ॥ वंचितास्म श्यत्कालं । विधिना वयमप्यमी ॥ १६ ॥ पूरदेशांतरानीते । रत्नवर्णादिवस्तुनिः ॥ यालंचिकीर्षा देहस्य।वा. सेवा प्राधुणैर्हि सा ॥ १७॥ यस्याशुचेः समुत्पादो। यश्चाधारोऽशुचेः स्वयं ॥ तन्वंति शौचसंकल्पं । देहे तत्रापि निस्त्रपाः ॥ १० ॥ हिंगुश्चेत्सौरनं याया-पुर्वरीनावमूषरं॥ स्वादुतां लावणं वारि । लवणं घनसारतां ॥ १५ ॥ काकोलः कलहंसत्वं । गोमायुश्च मृगारितां ॥ पिचुमंदश्च चूतत्वं । दृषछा जात्यरत्नतां ॥ २० ॥ शेवालमरविंदत्वं । मलं वा गंधधूलितां ॥तत्सं| स्कारैरयं कायो । लन्नेत रमणीयतां ॥१॥ त्रिनिर्विशेषकं ॥
एवं नावनया दत्त-हस्तालंब श्व क्रमात् ॥ बच्चोच्चानि गुणस्थाना-न्यारोह महीपतिः .
For Private And Personal Use Only