________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
२४
उप || हादिवत् केवलकीर्तिपात्राणीति जावः, तथा श्रास्तामितरैर्जनैः, वरश्रीनिर्महेंबैरपि नंदिषे ।।
णादिवदिता गुणा येषां ते वरश्रीमहेंजवंदितगुणास्ततः पूर्वपदेन कर्मधारयस्तांस्तथा. एवं पंचपरमेष्टिपदैर्विवृतायामस्यां गाथायां कश्चिदाह-ननु यत्प्रसादाउपलब्धा अमी पंच परमेष्टिनः, समवगता जीवादयः पदार्थाः, यासादितं बोधिरत्नं, उन्मीलितं विवेकलोचनं तानंतरंगोपकारिणः स्वगुरूनप्रणिदधानेन किं नाम प्रणिहितं त्वया? अत्रोच्यते उत्तरं--परमबांधव! सत्यं वदन्नसि, शिष्याणां हि मुख्यवृत्त्या गुरव एव प्रणिधेयाः, न हि मम पितृन्यामधिकप्रसादाः सद्गुरुपादाः दणमपि मुंचंति चेतः, अत्रार्थे प्रकटगुरुनामधेया सादिणीयमेव गाथा, तद्यथा--'धम्मपहेत्यादि' धीरोदात्तचारित्राः श्रीधर्मप्रजसूरयस्तेन्यः प्रा. तवरा लब्धगलाधिपत्यप्रसादाः । सिरिमहिंदित्ति' पदैकदेशे पदसमुदायोपवारात् श्रीमहेंउप्रनसूरयस्तैश्चिरसंचितत्वेन वंदिताःपुंजीकृता ये गुणा शानदर्शनादयस्तान् वंदे स्तवीमि. शह पदादिव्यतिरेकेण केवलगुणवंदनं शरन्निशावसरलब्धप्रसरशशधरकरनिकर निर्मला श्री. । गुरूणां गुणाः परमां प्रोटिं प्राप्ता इत्यावेदनार्थ गुणा एव तत्वतः प्रणिधेयाः, न कस्यापि व
For Private And Personal Use Only