________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
उप- प्रकृष्टो गुरुराचार्य एव येन्यस्तान् परमगुरून् . आचार्येन्यो:मीपां द्वितीयस्थानवर्तित्तत् . - प्रवर्तका दिपदानां च तदधोजणनात् . यमुक्तं-आयरिश्रवज्काए. पवत्तथरतहेव सागणि. | ए इति. तथा गुरुताया आचार्यत्वस्य योग्यैरतिशयैः सूत्रार्थावबोधकत्वाद्यविशेषैः समृध्धान् . यदागमः-- सम्मत्तनाणसंयम-जुत्तो सुत्ततऽभयविहिन्नू ॥ आयरियाणजोगे। सुत्तं वाए उवला ॥१॥ तथा धर्मपथे धर्ममार्गे पात्राणि साधवो वराः प्रधानाः श्रियां लक्ष्मीनां ये महोत्सवास्तेषार्मिजा नायका वरश्रीमहेंडाः श्रीमंतस्तैः साधुनिः श्रीमनिश्चेत्यर्थः. वंदिताः स्तुता गुणा झाननयनोन्मीलकत्वादयो येषां ते तथा तान् . धर्मपथपावरश्रीमहेंजचंदितगुणान्. अथ साधुपक्षः-नगो वैराग्यं तद्यिते येषां तान् जगवतः साधून वंदे.कथंचतान? तीर्थेष लोकरूढ्या स्थावरेष जंगमवाहवतत्वाञ्च वरान श्रेष्ठान. यदावःतीर्थं पुनाति कालेन । सद्यः साधुसमागम इति. तथा परमः प्रकृष्ट आराध्यत्वाद् गुरुयेपां तान् परमगुरून्. तथा गुरुका अतिण्या सामर्षोषध्याद्या लब्धयस्तैः समृशान्. संजाव्यते हि सम्यक्साधुत्वे लब्धिप्राविः , तथा धर्मप्रथायाः पात्राणि धर्मप्रथापात्राणि, न तु न
For Private And Personal Use Only