________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- जक्तपानाद्यतिशये हि देहे कश्चन शोलासंचारः समुज्जृभत एवेत्याह-' धम्मपहेत्यादि । चिंता
धर्माय साधुधा, तां धयां प्रभां प्राप्ता वरा श्रेष्टा श्रीः शारीरिकी शोला येषां ते धर्म्यप्रलाप्राप्तवरश्रियः, लोका हि विशिष्टनक्तपानाद्यैरुन्निन्नां शरीरशोभां प्राप्य कंदर्पदोवलनादिपापेषु प्रवर्तते. श्रीगुरवस्तु पुष्टवपुष्टया बहुविहारकारित्वादक्लेशदेग्नादानाच्च धर्मप्रनामेव प्रथयेयुः, न चैतहिशेषणमनुपपन्नं शरीरसंपदा षट्त्रिंशत्सूरिगुणांतः पवितत्वात् . य. ट्यवहारः-आरोहपरीणाहे । तह य अणोतप्पया सरीरम्मि ॥ पमिपुणदिएहिं । थिरसंघयणो उ बोधवो ॥१॥ यत एवं सश्रीकदेहास्तत एव महें. पैरपि तप्पनिरूपणविकसितनयनैस्तचनपीयूषपानप्रीणितश्रुतिपटलैः पाटलिपुत्रे श्रीवज्रस्वामिवदिता हृदयांतर्बदीकृताः स्थापिता गुणा येषां ते महींऽवंदितगुणाः, ततः पूर्वपदेन कर्मधारयस्तांस्तथा. अथोपाध्यायपदः-' जयवंतेति' वाशब्दो विकल्पार्थः, ततो वेति विकल्पमंतयति मनःस्थैर्य निष्टां नयतीति वांताः साधवो भृताः पीयूषेण पूरिता वांता यैस्तान् भृतवांतानुपाध्या- | । यान् वंदे. कीदृशान् ? तीर्थेन द्वादशांगेन तरो बलं येषां ते तीर्थतरसस्तान् . तथा परमः ।
For Private And Personal Use Only