________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HG
उपः शिक्षा । नायकाय न रोचते ॥ तथापि नृत्यैः सा देया--ऽन्यथा स स्याउपेदितः ॥ ७॥ चिंता ततः कदाचित्परिष-निषलस्य महीपतेः ॥ पुरतः प्रांजलीय । स्वयंबुद्धोऽब्रवीदिति ॥ ५ ॥
| ये न शृएवंति एवंति । सावनं वा गुरोर्गिरः ॥ पृथ्वीपते न तेऽहंति । शिक्षा श्रियमिवाल
साः ॥ २० ॥ कुलीनो सि विनीतोऽसि । तस्मात्त्वमनुशियसे ॥ सुपात्र एव तिष्ठति । दीरवद्यद्गुरूक्तयः ॥ ११ ॥ नाथ सर्वेषु कार्येषु । निंदति निपुणास्त्वरां ॥ पुनस्तामेव शंसंति । धर्म लोकछयी हिते ॥१२ ॥ कलाकुलीनतारूपा-रोग्यसौलाग्यसंपदः ॥ स्वर्गापवर्गावपि तो । सर्व धर्मैकहेतुकं ॥ १३ ॥ न रमा परमानापि । स्नेहला महिला अपि । आलंबनाय जायंते । पततां नरकावटे ॥ १४ ॥ पूर्व रागाग्निना दीप्ता । प्रांते विरहजस्मकाः ॥ उम्मूकानी| व विषया-स्तापायैवातिसेविताः ॥ १५॥ ततस्त्वं तात्विकी बुकिं। विधूय विषयव्रजे॥वि
धेहि धर्म नूपाल । पालय स्वकुलस्थितिं ॥ १६ ॥ तावत्तं स्माह संजिन्न-श्रोताः श्रोतरि नू| नुजि ॥ अहो हितार्षिता मंत्रिं-स्त्वत्स्वामिसुखद्विषः ॥ १७ ॥ नास्त्येव तावदात्माल। नू| तेन्यश्चेतनोनवात् ॥ तदनावात्कस्य पुण्य-पापे स्तस्तत्फलं तथा ॥ १७ ॥ पुण्यपापकृते हंत। ।
For Private And Personal Use Only