________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
उप- परिमितं । स स्वपापुरपूरयत् ॥ ए ॥ थाऽथ त्रिदिवे देवी-हृत्पात्रमरोजमरः ॥ नूवा। चिंता
स जूरिजिोगै-देव्यमापुरतवान् ॥ एक् ॥ श्तश्च
विजयी विजयः प्रत्य--विदेहेष्वस्ति मंगलः ॥ तत्र वैताट्यशैलस्थे । देशे गंधारनामनि ॥ एए ॥ पुरे गंधसऽनू-इली ३ तबलो नृपः ॥ चंडकांता प्रिया तस्य । चंउलेखेव निर्मला ॥ १०॥ ॥ युग ॥ स सौधर्मसुरभ्युत्वा । प्रपेदे पुखतां तयोः ॥ महाबल इति ख्यातः। क्षितौ नाम्ना गुणेन च ॥१॥ कलाकलापं कलयन् । वर्धमानः शशीव सः ॥ श्रास्थानं रूपजूपस्य । तार तारुल्यमासदत् ॥॥ धुरं घुर्य श्व न्यस्य । राज्यं शतबलः सुते ॥ चारुचारित्रमादाय । शिश्राय वर्गसंपदं ॥ ३ ॥ पुण्यप्रमझरोऽनुंक्त । राज्यं राजा महाबलः॥ दोषदोषाचरारण्यं । तारुण्यं महतामपि ॥ ४॥ स्वयंबुद्धश्च संजिन्न-श्रोताश्चास्तिकनास्तिकौ ॥ तस्य छौ मंत्रिणावास्तां । धर्माधर्माविवांगिनौ ॥ ५॥ यदाद्यः सिषिचे गोनिः । पुण्यबीजं नृपे:ब्दवत् ।। मूलादुन्मूलयामास । तनूकर श्वापरः ॥६॥ स्वयंबुकोऽन्यदा दध्यो। यद्यस्माखधिकारिषु ॥ नूपोऽयं पुर्गति गंता । वंचितास्म तदा वयं ॥ ७॥ यद्यप्युक्ता हिता
For Private And Personal Use Only