________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
४६
उपः प्रातमद्येति । मन्वानः स्वाश्रयं ययौ ॥ ६ ॥ पुर्दिने सुदिनं पंका-भावः कालेऽपि पंकिले॥ चिंता| अजाड्यं जलपूरेऽपि । धनस्यातकार्यनूत् ॥ ७ ॥ वक्तं घृतधारानि-धनं वीक्ष्येव लजि... ते ॥ गतेथ जलदे पूरं । शरत्कालो व्यजूंजत ॥ ॥ धनस्य सह वोधेन । गते विमलतां
विधौ ॥ श्राचारेण समं प्राप्ते । तस्य निष्पंकतां पथि ॥ नए ॥ याते प्रसत्तिं नादेये । तस्य चित्त श्वांबुनि ॥ हंसीषु सावकाशासु । तस्मिन्नार्हतगीरिव ॥ ए ॥ नीरे स्मेरेषु पद्मेषु । तत्वेष्विव तदाशये ।। तस्य पुण्येष्विवासन्न-परिपाकेषु शालिषु ॥ ए१ ॥ सार्थश्चचाल चेयुश्च । सह श्रीगुरवोऽपि ते ॥ वैदेहानां हि साधूनां । ज्येष्टकल्पोऽनवस्थितः ॥ ए॥ चतुर्जिः कलापकं ॥ गुरुन्यो गौरवं तन्व-नरण्यानि विसंध्य स ॥ जवानिव शिवं जव्यो । खेनेऽनीष्टं पुरं धनः ॥ ए ॥ तत्र प्राप्तमहीपाल-प्रसादः सादरं धनः ॥ विक्रीणानः स्वपण्योघं। नव्यपण्यान्युपाददे ॥ ए४ ॥ तत्रैव गुरवस्तस्थु-स्तदाझा शिरसा वहन् । याययौ मूलनग रं। धनः प्राप्तधनः पुनः ॥ ए५ ॥ संपूर्ण पालयित्वायु-रुदोचीनकुरुष्वथ ॥ शीतासरित्पूर्व तटे । स जेजे अग्मिधर्म ।। ।। ए६ ॥ कल्पपुमैर्दशविधैः । साधितानस्पकल्पनः ॥ पख्यत्रयी
For Private And Personal Use Only