________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप.. यदि सत्कृत्यसत्कृती ॥ तनो माणिक्यलोष्टुन्यां । पुण्यं पापमकारि किं ॥ २६ ॥ जुक्तं विल-।
सितं पीतं । हसितं स्वादितं च यत् ।। तदेव सारं संसारे । केयं परजवस्य नीः ॥ २०॥ त
तो नूपाल बब्बूल-मिवैतनणितं त्यजन् ॥ स्निग्धान् विषयकल्पवृन् । लज त्वं न कुतोन ४ए
यं ॥ १॥ अथावदत्स्वयंबुझो । हंत धूर्तेर्नवादृशैः ॥ ऋजुर्विश्वस्तधी राजा। वंच्यते खा. र्थलोलुपैः ॥ २५ ॥ जमानां न हि जूतानां । धर्मश्चैतन्यमिष्यते ॥ तस्यान्य थानुपपत्ते-रस्त्या स्मा गुण्यपापकृत् ॥ ३ ॥ पुण्यपापे विना सौख्य-मुखे चेन्नवतों गिनां ॥ स्यातन्नियामकानावात् । सुखि वा दुःखि वा जगत् ॥ २४ ॥माणिक्यलोष्टुदृष्टांत-स्तदनावेऽन्यधायि यः ॥ सो:सन्न हि सुखं दुःखं । जानीतस्तावचेतनौ ॥२५॥एवं तयोमिथस्तर्क-दोलांदोलितचेतसा ॥राज्ञाऽवज्ञातधर्मेण । निन्थिरे कतिचित्समाः ॥ २६ ॥ दाक्षिणात्यैर्नटैः सम्य-तूर्यत्रयविचक्षणेः ॥ सनायां जुजोऽन्येद्यु-रारेनेनुतनाटकं ॥ २७ ॥ गीतसंगीतकाह्लाद-निर्निमेषं नरेश्वरं ॥ अत्याकुलः सभामेत्य । स्वयंबुद्धस्तदा जगौ ॥ २७ ॥ आसीदिति प्रनो धाटी। व. र्धतेऽस्या महानयं ॥ मुंच प्रमादमादत्स्व । धर्म मर्माविधं द्विषां ॥ श्ए ॥ तदकस्मानयं श्रुत्वा ।
For Private And Personal Use Only