________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता
अप-॥ गृह्या अपि तस्याहो । स्तावका जावयन्निति ॥५॥ यदन्यः सैन्यसंमर्द-संकीर्णितधरातलः ।
बहलीदेशसीमांतं । प्राप्य तस्थौ नरेश्वरः ॥ ६॥ पंचनिः कुलकं ॥ नर्तये रणरंगेऽद्य । ख
जतालैर्यशोनटं ॥ इति हृष्टस्तमुदिश्या-चलत्तक्षशिलेश्वरः ॥ ७॥ स्फुरनिः सारसन्नाहैः । १३७ हस्त्यश्वरथपत्तिभिः ॥ चकंपे चखिते तस्मिन्नतिनाराकुलेव जूः ॥ ७॥ चकिचक्रनिवेशस्य
। संवेशे स न्यवेशयत् ॥ स्वां च नाविको नावं । तीरे नीरनिधेरिव ॥ ए ॥ सैन्यध्ये स्थखोर्श्वस्थ-वर्णकुंजध्वजबलात् ॥ अंकुरितः पल्लवित । श्व शौर्यपुमो बनौ ॥ १०॥ चमू.
यहयोध्धूत-रजःपटलकश्मलः ।। तदा स्नातुमिवामऊ-दर्यमा पश्चिमांबुधौ ॥ ११ ॥ यानामपि योधानां । कुर्वतां शखजागरं ॥ प्राच्यवीरचरित्राणि । श्रृएवतां मागधाननात् ॥ ॥ १५ ॥ स्वखखामिप्रसादस्य । प्राणैरानृण्य मिलतां ॥ कथंचन विनिजाणा-मतिचक्राम यामिनी ॥ १३ ॥ ध्वांते शांतेऽथ सुप्राते । जाते बालार्करश्मिभिः ॥ लिप्ता जयश्रिया जात-रागा श्व जटा बजुः ॥ १४ ॥ कल्पांतत्रांतपायोधि-समानध्वाननांज्यथ ॥ युगपणतूर्याणि । प्रणेदुः सैन्ययोईयोः ॥ १५ ॥ अथादिदेवमन्या -रुह्य सानाह्यदंतिनं ॥ हस्तन्यस्तधनुः
For Private And Personal Use Only