SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३७ उप- || लौ कृता । क्षमा देव तव क्लीव-जाव एव निर्मक्ष्यति ॥ ए४ ॥ अस्तमेति यतस्तेजः । स चिंता क्षत्राणां पुरो रिपुः ॥ यत्तस्मिन्नपि सौत्रात्रं । सा नस्मनि घृताहुतिः ॥ ए५ ॥ राज्ञां रीतिरिति जाता । ह्यविनीतोऽनुशिष्यते ॥ तत्सज्जीजव मा मांदी-ब्धिमुत्तीर्य गाष्पदे ॥६॥ अश्वेतशिक्षणायासः । सादिनां च निषांदिनां ॥ साफल्यं जजतादद्य । योधानां च परिश्रमः ॥ ए ॥ मंत्रिणोऽप्यन्ववर्तते । वाणी सेनापतेरिमां ॥सानुमंत श्व दवेगां सिंहस्य प्रतिशब्दितैः ॥ ए ॥ प्रयाणजेरी लरता-धिनाथोऽवीवदत्ततः ॥ आहृता श्व तध्यानै-मिमित्रुः कोटिशो जटाः ॥ ॥ ॥ ग्राहैरिव गजैलोलैः । कलोलैरिव वाजिलिः॥ कूमरिव रथैर्नकै-रिव शौर्योत्कटै टैः ॥ ११०० ॥ फेनैरिव सितत्रै-मुंगरैर्मुनरैरिव ॥ प्रतस्थे नरतो जीष्म-करूपांत व वारिधिः ॥ १॥ चिरात्समागतश्चक्री । पुनः क्व चलितोऽधुना ॥ विद्मो दिशानुसा. रेण । बहलीममलंप्रति ॥२॥ केसरीव वने तत्र । नास्ति बाहुबली स किं ॥ तमेव जेतुका मोऽसौ । स ह्यजय्यः सुरैरपि ॥ ३ ॥ चक्रस्यास्यं बलं नूयो । गोत्रे न प्रजवत्यदः ॥ हारथि || ष्यति तन्नूनं । नोच्यते राजवि प्रियं ॥ ४ ॥ प्रतिग्राम प्रजालापं । शृएवन्नेवं सविस्मयं ॥ म For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy