________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
चताण
उप-॥ त्र प्रवर्तते ॥ नुवं प्राप्त श्व वर्गः । स देशः प्रतिजाति मे ॥ ३ ॥ स सम्राट्वं च राजांसिं।।।
स खामी स्वं च सेवकः ॥ स ज्येष्टस्त्वं कनिष्टोऽसी-त्यूह्यते वीक्ष्य तं मया॥ ॥ बंधोरौइत्य
माकर्ण्य । सुवेगस्य मुखादिति ॥ वहन् हर्षमहर्षं च । युगपन्नृपतिर्जगौ ॥ ५ ॥ वयमग्रेऽपि १३६
जानीमो । यन्नाहूत उपेत्यसौ ॥ संति सर्वे गुणा श्चस्मि-नकं तु विनयं विना ॥ ६ ॥ प्रावृम् विपंका सुरजि । स्वर्णं कस्तू रेपोज्ज्वला ॥ अयं च सुविनीतः स्या-त्तत्प्राय किमतः परं ॥ ॥ एकतो गोत्रकलहो । दुयशोघुमदोहदः ॥ श्रन्यतो मन्यते नाझा-मनुजेऽपीति हा. स्यकृत् ॥ ७ ॥ श्तो व्याघ्रो पुलहीत । श्तोंधुः पन्नगस्त्वितः ॥ श्तो रक्षो दवश्चेतः। संकटे पतितोऽस्म्यहं ॥ ५ ॥ स जीवतु पिरं तस्य । सहिष्यामोऽखिलं वयं ॥ स चेहलाधिकस्तहिं । मम प्रत्युत गौरवं ॥ ए॥ यथयोग्यमिदं नाति । तत्सच्या वारयंतु मां ॥ सन्या हि नूपपाथोधा-वुछेले सीमन्नूमयः ॥ १ ॥ यथान्यधत्त सेनानीः। मर्मविक श्वाकुलः ॥ देव ही.
रार्थन इव । क्षमा क्षत्रस्य नोचिता ॥ ए ॥ चेछीतरागजातत्वा-तवादीदृशी क्षमा॥त।। दामात्रिंशतं रूप--सहस्राण्यग्रही किमु । ए३ ॥ निगृह्याल्पबलान् नूपा-नस्मिन् बाहुब
For Private And Personal Use Only