________________
Shri Mahavir Jain Aradhana Kendra
उप
चिंता
२००
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
स्थ - जंगमा इव भूरुहः || ८३ ॥ तदा कठमहाकछ पुत्रौ प्रजुनिदेशतः ॥ देशांतरं गतचरौ । निवृत्तौ तद्वनाध्वना ॥ ८४ ॥ वीक्ष्य स्वपितरौ वन्य-वेषौ तावित्यपृष्ठतां ॥ याः केयंवा दशा तातौ । शत्रुत्रासितयोरिव ॥ ८५ ॥ तौ प्रजुदानदी के च । स्वं वन स्थितिकारणं ॥ चतुस्तत्समाकर्ण्य । तौ प्रजुंप्रत्यधावतां ॥ ८६ ॥ नाथं नमिविनम्याख्यौ । नत्वा तावित्यवोचतां ॥ चिनोऽपि किंचिन्नौ । देहि देहि सुरडुम ॥८७॥ यदावर्षः खधाराजि-स्तदानीमाख दूरतः ॥ तवोऽपि हि तृदपूर-मधुना विधुनोतु नौ ॥ ७ ॥ धिक्तातौ कुत्तृषाकांतौ । जा
ते पराङ्मुखौ || सुखे दुःखेऽपि हे देव । त्वमेव गतिरावयोः ॥ ८५ ॥ अपि कांचनकोटिजिः । परस्माद्यो दुरासदः ॥ श्रलापेनापि ते नाथ । तमानंदं जजामहे ॥ ए ॥ इत्यर्थितोऽपि नादत्त । वाचं वाचंयमो हि सः । तथाप्युजयतः खज-पाणी तौ नेजतुः प्रतुं ||१|| तत्खमदं युगल प्रतिबिंबितेन । प्रत्यचल दिततनुत्रितयः स रेजे ॥ सज्ञानदर्शनपवित्रचरितलक्ष्मीः । प्रीत्यांगता हि परिरब्धुमिवैककालं ॥ ए ॥ तौ द्वौ चलत्यचलतां । नाथे तिष्टत्यतिष्टतां ॥ स्थितस्यास्य पुरः सिक्त्वा । जुवं पुष्पाण्यवर्षतां ॥ ९३ ॥ उपागतो जिनं नंतुं । ध
For Private And Personal Use Only