________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप.]। धर्मस्य सुकृतस्य धनुषो वा प्रनया प्राप्ता वरा प्रधाना श्रीः करितुरगादिरूपा यैस्ते च ते । चिंता
महेंडाश्च नूपतयस्तैर्वेदितगुणान् . यहा धर्मप्रनया प्राप्ता वरा श्रीर्जवनाधिपत्यरूपा यैस्ते च तेऽहोंप्राश्च नागपतयस्तैर्वदितगुणान् . असुरकुमारादीनामप्यधोलोकवासित्वेऽहींझोपन्यासो. ऽधोलोकस्य नागलोक इति रूढिवशात् . मकारोऽलाक्षणिकः. एवं च सुरासुरनरेंऽवंदितान् । तीर्थकरान् विकटशकटगम्ये वर्त्मनि शकटिकासंचरणन्यायेनायमपि जनो वंद्यमानो न नोद्यतामापद्यतेति. इह सर्वमपि दैवतं चतुरतिशयोपेतमेव चतुराणां मनो धिनोतीत्यताप्यतिशयावतार एवं नावनीयः, तद्यथा--' जयवंते' इति विशेषणेन ज्ञानातिशयोऽनिहितः, . परमगुरु' इत्यनेन वचनातिशयः, गुरुन्यः · अश्सए' इत्यादिनापायापगमातिशयः, घातिकर्मारातिध्वंसं विना जिनानामपि यथोक्तातिशयानामनुत्पादात् . धम्मपहेत्यादिना पुनः पूजातिशयः साक्षामुक्तः. अत्राह कश्चित्- नन्वहंत श्व सिझादयोऽपि परमेष्टिनो मंगलनूताः. यदाह-एसो पंचनमुक्कारो । सबपावप्पणासणो ॥ मंगलाणं च सव्वसिं । पढम हो३ मंगलं ॥ १ ॥ ततः पंचस्वप्यमीषु स्वस्वस्थाने प्रधानेष्वपि कोऽयं हंत कदाग्रहो यत्पृथक्क
For Private And Personal Use Only