________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || त्याहंत एवं प्रणिधीयते? अलोच्यते-अईग्रहणे सिद्धादयोऽपि गृहीता एव तऽनुयायिचिंता
त्वात्तेषां. तथाहि-अईयुक्तैः सम्यग्दर्शनादिनिः सिध्ध्यंति स्मेति सिहाः. अर्हमुक्ते आचारे साधव इत्याचार्याः. अर्हन्मूलस्य द्वादशांगस्याध्यापकत्वाऽपाध्यायाः, अहमुक्तमेव कियाकलापं साध्नुवंतीति साधवः. एवं चाईदनुवर्तकानामेषामर्हन्नमस्कारे नमस्कारः सिद्ध एव. महाराजप्रसादने सकलतत्परिबदप्रसादनवत् . तथापि यदि पृथक्पृथक् सिकादिनमस्काराणां शुश्रूषाकुतूहलं तव चेतश्चटुलयति तदा शृणु सावधानीनूय ? यथा नूय श्मामेव गाथां शेषपरमेष्टिपदैर्व्याचक्ष्महे, तद्यथा-'जयवंतेति' शैलेशीकरणांत्यक्षणे नवः संसारो वांतो यैस्तान् नववांतान् सिझान् वंदे, जातिकालसुखादेरिति सूत्रेण बहुव्रोही तांतेन समासः. कथंजूतान्? · तिलयरेत्ति' तीर्थकराः संतो ये सिझाम्ते तीर्थकरास्तान् , एतदती. र्थकरादिसिझोपलक्षणं, नथा सुखायुर्ज्ञानरूपादिनिः शेषजीवापेक्षया परमा प्रकृष्टा, अनु. सरविमानवासिनो देवास्तेन्योऽपि गुरवो महांतस्तपरिवर्तित्वात् , तान् परमगुरून् . तथा । 'गुरुएत्यादि ' गुरुता प्रौढिमा, तया हेतुनूतयाऽविषयं बद्मस्थनामगोचरं शं सुखं तेन रुझान् ।
For Private And Personal Use Only