SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप-|| ण-समयं शैलपालकात् ॥ वजाहत श्च प्राप । मूनां नरतः क्षणं ॥ ६॥ कथंचिलब्धचैचिंता तन्य-श्चांहिचारेण निर्ययौ ॥ शोकाहिस्मृतसाम्राज्य-संपत्तिः पत्तिवरपुरः ॥ ६॥ ॥ नोपवा ह्यं गजं उत्र-धरं चामरधारिणीः ।। प्रतीक्षतेस्म वेगेन । पवनं स्वं जयन्नृपः ॥ ७० ॥ चल ताश्रुजलैस्तेन । यः पंकः पथि निर्ममे ॥ अशोषि सैष तत्कालं । तन्निःश्वासोष्णवायुनिः ॥ ॥३१॥ मृउपाददरक्त-सिक्तकर्कशजूतलः ॥ अज्ञातमार्गखेदोऽसा-वारुरोह गिरीश्वरं ॥ ३५ ॥ प्रदीपमिव निर्वाण-क्षणेऽप्यहीणतेजसं ॥ अवैदत स पर्यंका-सनस्यं परमेश्वरं ॥ ॥ ५३ ॥ तं प्रणम्य तदीयां हि-तलविन्यस्तमस्तकः॥ नावितहिरहध्यान-ध्वस्तधैोऽन्यधत्त सः ॥ ४ ॥ जय त्वं ज्ञानिनां सीम-नसीमगुणवैनव ॥ लवत्यागकृतोद्योग । योगसिकजि. नेश्वर ॥ १५ ॥ हित्वा जन्मजरामृत्यु-दुःखलदोनवं नवं ॥ अद्वैतसुखजूसिद्धि-पुरी युक्तं त्वयाप्स्यते ॥ ७६ ॥ तात त्वं यासि लोकाग्रं । मां मुक्त्वा नवसंकटे ॥ याहि यद्याप्ततारुण्य । कारुण्यं ते न हीयते ॥ ७ ॥ अमी सह अहिष्यन्ते । नियतिं व्रजता सुताः ॥जानामि दु. | वींनीतत्वा-त्वयाहं दूरतः कृतः ॥ ७ ॥ तदयुक्तं यतस्तुल्या । मतिः सदसतोः सतां ॥द For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy