SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१ उप. ॥ विसंवादिवादिनां ॥ चत्वार्येव सहस्राणि । सार्धसतशतानि च ॥ ५७ ॥ सहस्राणि विजोरा- ।' चिंता स-नवधिज्ञानिनां नव ॥ सहस्रा विंशतिश्चैव । केवलज्ञानशालिनां ॥ ५० ॥ षट्शतान्यधिका बासन् । सहस्रास्तस्य विंशतिः ॥ जातवैक्रियलब्धीनां । तपःसिध्ध्यानगारिणां ॥ ॥ ५५ ॥ हादशैव सहस्राणि । सार्धानि च शतानि षट् ॥ तेषां मानसपर्याय-वेदिनां वादिनामपि ॥ ६० ॥ छाविंशतिसहस्राणि । तथा नव शतानि च ॥ वनूवुः खामिनः शिष्या। अनुत्तरविमानगाः ॥ ६१ ॥ नेजुः स्वातिजलानीव । मुक्तावस्थां मुनीश्वराः ॥ सहस्रा विंशतिस्तस्य । साध्व्यस्तद्विगुणाः पुनः ॥ ६ ॥ स्ववाग्जले णां बोधि-बीजं पखवयन्निव ॥याचारित्रादतीयाय । पूर्वलदं जिनेश्वरः ॥ ६३ ॥ उछूितं योजनान्यष्टौ । पुमरीकमिवोज्ज्वलं ॥ अजितः शोनितं कार-स्करैर्मधुकरैरिव ॥ ६४ ॥ अयत्नसिझालोकत्वा-नोगिनियोगिभिः पुनः ॥ शुक्लध्यानालंबनत्वा-मंदिरीकृतकंदरं ॥ ६५ ॥ अथारोहदसावष्टा-पदमष्टापदद्युतिः । ॥ लोकांतवासिनी मुक्ति-रामामन्तिपरन्निव ॥ ६६ ॥ त्रिभिर्विशेषकं ॥ निर्वाणसमये तत्र।। || तपश्चक्रे चतुर्दशं ॥ स्वामी सिशिवधूयोग । विप्नौघमिव रक्षितुं ॥ ६ ॥ निशम्य तातनिर्वाः । For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy