________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || ते चोपदेशा विप्रकीर्णतया बहुशः श्रुता अपि प्रायः श्रोतृजिरग्रथितकुसुमानीव न संग्रही। चिंता तुं शक्यंत इति श्रोतृणामध्येतॄणां चोपकाराय स्वस्य च स्मरणाय चतुरधिकारोपनिबकं पर|| स्परसुसंबद्धं धर्मोपदेशरूपमुपदेशाचंतामणिनामप्रकरणं प्रारज्यते, तत्प्रारंने च संबंधानिधेय.
प्रयोजनमंगलानि वाच्यानि. यदाहुः-संबंधनिधेयपउ-यणाई तह मंगलं च सबंमि ।। सीसपवित्तिनिमित्तं । निविग्यवं च चिंतिजा ॥१॥ तत्रापि प्रथमं मंगलमनिधातव्यं तन्मूलत्वान्त्रास्त्रप्रवृत्तेः. इह यद्यपि निस्तुषसुखप्रदानप्रत्यलं सकलमपि धर्मशास्त्रं स्वयं मंगलं, तथापि प्रकृतिपेशलः सहकारफलरसः शर्करादोदमिव विशेषतो मंगलानिधानमहत्येव. यदाह महाभाष्यं-तं मंगलमाईए । मज्के पज्जंतए य सबस्स ॥ पढमं सुत्तवाविग्घ-पारगमणाय निदिऊं ॥ १॥ तस्सेव य वित्त । मन्किमयं अंतिमपि तस्सेव ॥ अवोचित्तिनिमितं । सिम्सपसिस्साश्वंसस्स ॥ ॥ तत्र प्रथम शिष्टलमयपरिपालनाय श्रोतृप्रवृत्तिनिमितं च विघ्नसंघातघातनघनतरोन्मादमादिमंगलमाह--
॥ मूलम् ॥-तिष्ठयरे जयवंते । परमगुरुगुरुयअश्सयसमिझे ॥ धम्मपहपत्तवरसिरि- ।
For Private And Personal Use Only