________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
६५
लक्षितांगोऽनू - देवी चास्य स्वयंप्रना || ए३ ॥ स्वांतिक लांतकेशेन । नीयतेस्मांतरांतरा ॥ चिंता प्राक्स्नेहात्सप्रियोऽप्येष | स्नेहः प्रायेण दुस्त्यजः ॥ ए४ ॥ ससांरान्नवधा जक्त- - स्याब्धेरायुः प्रपूर्य सः ॥ ललितागयुतः स्वर्गा - सत्रान्यस्तूपयत || || यस्तत्रोत्पद्यते देवो । ललितांगः स उच्यते ॥ युक्ताः स्वयंप्रजादेव्या । सर्वेऽप्येते समायुषः ॥ ३ ॥ खंपुत्रनामसाधर्म्या - त्सो. ऽप्यनीयत लांतकं ॥ बिमौज सैवमन्यान्य - ललितांगेषु रज्यता ॥ 9 ॥ अतीता सप्तदश ते । तेनैषोऽष्टादशः पुनः ॥ अंगजः स्वर्णजंघस्य । यो बुधो बुबुधे त्वया ॥ ए ॥ च्युतश्चतुर्दशाध्यायु क्त्वा लांतकनायकः ॥ चक्री च तीर्थनाथश्च । जातो जातिस्मरोऽस्म्यहं ॥ एए ॥ इत्युक्त्वा चक्रद्वज्र - जंघमाह्वयतिस्म सः ॥ मत्पुत्रीं श्रीमती मंगी - कुरुष्वेत्यादिदेश च ॥ ३०० ॥ सोऽप्यचे चक्रवर्तिन् किं । विद्मो वैदेशिका वयं ॥ यूयमेव प्रमाणं नः । किमत्रार्थे बहूच्यते ॥ १ ॥ क्यूधो नूजां चक्रं । साक्षीकृत्य महोत्सवैः ॥ वज्रजंघकुमारेण । श्रीमंतीं पर्यणाययत् ॥ २ ॥ दिनानि कानिचित् स्थित्वा । चक्रिणा दतगौरवः ॥ प्राप्तः प्रियान्वितो वज्र - जंघो लोहार्गलं पु. रं ॥ ३ ॥ तनये जाग्यसौजाग्य - कला निश्चाधिके स्वतः ॥ राज्यं सुवर्णजंघेन । संक्रमय्याददे व्रतं
For Private And Personal Use Only