________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || ॥४॥ विलसन् वनजंघोऽपि ।श्रीमत्या सह कांतया। दिनानानंदनिःस्पंद-मयानिव सदात्यगा । चिंता
त् ॥५॥अन्यदासन्नसत्वा सा। स्वप्ने श्रीमत्यवेक्षत ॥ खकुदिजेन सर्पण। स्वं दष्टं सह जूजुजा ॥६॥ कृतदुःस्वप्नधातार्य-प्रायश्चित्तापि तापनूः ॥ समयेऽसूत सा वज-गुप्तं नाम तनूरुहं॥७॥ वितीर्य वार्षिकं दानं । चिदानंदाय चक्यूपि ॥ पुत्रे पुष्कलपालाख्ये ।न्यस्तराज्यो जवद्यतिः ॥ ७॥ क्रमादुत्पन्नकैवहये । प्राते तत्राईतीं श्रियं ॥ रुः कर्मनिरात्मेव । सामंतैरेव पुष्कलः ॥ ए ॥ तमुष्टयितुं वज-जंघोऽचालीप्रियान्वितः ।। अर्धमार्ग गतश्चायं । विझो व्यइप्यताम्वगैः ॥ १० ॥ विश्वव्यासिमुदा नृत्य-त्वकीर्तिनमकारणं ॥ यदिदं दृश्यते देव । पुरः शरवनं महत् ॥ ११ ॥ अवांतरस्त्यहि -विषः काल श्वापरः ॥ वरमेव विलसच्चौरं । सूरतस्तदिदं त्यज ॥ १५ ॥ अथान्येन पथा प्राप्तः । स पुरी (किणीं ॥ पुष्कलं लीलया शत्रु-संकटादुदवेष्टयत् ॥ १३ ॥ व्यावृतः स पथा तेन । पुंसा केनचिोच्यत ॥ यद् दृग्विषजयात्याजि । राजन्नागबता त्वया ॥ १४ ॥ उत्पन्ने केवलज्ञाने । तत्रैकस वने मु| नेः ॥ वंदनायातदेवाना-मुद्योतोऽनूत्समंततः ।। १५ ॥ तेन प्रतिहताः शांता। व्यालदृष्टि
For Private And Personal Use Only