SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१ उप- || विषउटाः ॥ श्रुत्वेति संचचारासौ । मध्ये शरवणं नृपः ॥ १६ ॥ गछस्तदंतरा गडा–न्वितौ ॥ चिंता खावेव सोदरौ ॥ गुरुन् ननाम नाम्ना यौ। सेनांतो मुनिसागरौ ॥ १७॥ जक्तो जक्कादिदानेनो-पकृत्य स महात्मनः ॥ प्रतस्थे पथि सोदर्य-नावनां नावयन्निति ॥ १७ ॥ मोहस्य बंधात्तीर्णो । सोदरौ मम सुंदरौ ॥ अहं तु हंत बोऽस्मि । कथं राज्यादिबंधनैः॥१॥ न हि रेऽनयोर्मुक्ति-वासश्चरणसारयोः ॥ मया त्वचरणेनेयं । कयं लंध्या जवाटवी ॥ ॥२०॥ अतः परं पुरं प्राप्ते-नांगजेन्यस्य वैनवं ॥ जूत्वा सहोदरकुणे । पथि पेयं पयो म. या ॥१॥ वज्रजंघो विचार्येति । सत्वरं स्वपुरं गतः ॥ श्वो मुमुक्षुरयं राज्यं । निशि सुष्वाप सप्रियः ॥ २२ ॥ प्रातः शमिष्यति मनो-मोहस्तिमिरवन्मम ॥ विवेकः पंकविछेदी । वि. वस्वदुदेष्यति ॥ २३ ॥ प्रस्थास्येऽहं ततः पुण्य - पथे पथिकवद् ध्रुवं ॥ ध्यायन्निति स ता. मीहां । चके रंहस्विनी निशां ॥ २४॥ राज्यगृछेन पुत्रेण । परमार्थमजानता ॥ सुप्ते पितरि विश्वस्ते । विषधूमो व्यतायत ॥ २५ ॥ पूर्व कृष्णागुरुस्तोम-धूपानुजवसादिनिः॥ विषधूमा|| दिव जस्तै-स्तदा स मुमुचेऽसुनिः ॥ २६ ॥ अथोत्तरकुरुष्वासी-दसौ दयितया सह ॥ यु For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy