________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- |मिधर्मा मनुष्योऽपि । सुरेन्योऽधिकलोगनाक् ॥ २७ ॥ तावथायुःक्षयेऽनूतां । सौधर्मे त्रिदचिंता) शोत्तमौ ॥ जन्मांतरानुगप्रेम्णा । प्राप्तावद्वैततामिव ॥ ॥ कलावतीति विजयः ।प्रा ग्विदे
हेषु विद्यते ॥ अतिमात्रं श्रियां पात्रं । पुरी तत्र प्रनंकरा ॥ २५ ॥ तत्रानूनगवङीयो । वैद्यस्य सुविधेः सुतः ॥ सोल्लासः सर्वविद्यासु । केशवः क्लेशवर्जितः ॥ ३० ॥ श्रीमत्यात्मा दिवश्युत्वा । तत्रैवानूत्पवित्रधीः ॥ ईन्यस्येश्वरदत्तस्या-जयघोपाख्ययांगजः ॥ ३१ ॥ ईशानचंउजूलतुः । पुत्रो नाम्ना महीधरः ॥ सुबुझि म तनयः । सुनासीरस्य मंत्रिणः ॥ ३२ ॥ पूर्णनअस्तु सागर-दत्तप्ताथेशितुः सुतः ॥ धनस्य श्रेष्टिनः सूनु-र्गुणाकर इति श्रुतः ॥ ३३ ॥
एते पंचापि सौहाद।नेजिरे वैद्यसूतुना ॥इंद्रियाणीव मनसा। जूतानीव शरीरिणा ॥३॥ त्रिनिर्विशेषकं ॥अन्यदा तस्थुषां तेषां । सर्वेषां वैद्यवेश्मनि ॥आजगाम तपादामः । कोऽपि सा- || धुरकोपनः॥ ३५ ॥ अकालपारणात्पुष्ट-कुष्टप्लुष्टतनुं मुनि ॥ तमालोक्यावदवैद्य-नंदनं नृपनंद
नः॥ ३६॥ सर्वथा व्यथितोऽह नि- नीरैरपि दूरितः ॥ लोजोऽयं शरणीचके । वैद्यनैवेति || मे मतिः ॥ ३ ॥ दृशापि न स्पृशंत्येते । यदीहशमकिंचनं ॥ जिघंति श्रीमतां वर्ची-मूत्रे अपि ||
For Private And Personal Use Only