________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ए
धनाशया ॥ ३०॥नामीपरीक्षकाः केऽपि । केऽपि मूत्रपरीक्षकाः॥ पुनः पात्रपरीक्षायां । प्रायो चिंता
नायुर्विदः क्षमाः ॥ ३९ ॥ पृथ्वीपाल महीपास-पुत्रमेतं गुणाकरं ॥ उपचर्य जगन्मित्रं । मित्र धर्मधनं चिनु ॥ ४०॥ केशवस्तं जगादाथ । साधु बंधो वदन्नति ॥ परं चिकित्सा न विनौषधं युद्धमिवायुधं ॥४१॥ औषधैस्तु विजिस्तैल-रत्नकंबलचंदनैः ॥ चिकित्सास्य नवेसद-त्रयद्रव्यव्ययोनवैः ॥ ४२ ॥ तेषु तैलं ममाप्यस्ति । मंदिरे लक्षपाकिकं ॥ गोशीर्षचंदनं रत्नकंबलं पुनरानय ॥४३॥ ततः कस्यचिदिन्यस्या-पणं गत्वा सनैपुणं ॥ ते तद् घ्यमयाचंत । वदंतः साधुकारणं ।। ४४ ॥ धनलक्षये मूहये । ढौकिते श्रेष्ट्यवोचत ॥ धन्या यूयं युवत्वेऽपि । येषामेषाजवन्मतिः ॥ ४५ ॥ प्रायो न जायते यूनां । सुबुद्धिर्जायतेऽथवा ॥ ततो या तिमरुक्षेत्रे । कदलीवदलीकतां ॥ ४६ ॥ तत्संप्रत्याजवं गृहो। मृशोऽयमनुगृह्यतां ॥ पुण्य
स्यास्य प्रदानेन । कुमारैः करुणापरैः ॥ ४७ ।। इत्युदित्वा मुधा दत्वा । तेभ्यश्चंदनकंबले ॥त| कालोमृतवैराग्यः । स प्रव्रज्य शिवं ययौ ॥ ४ ॥ ततस्ते सुहृदः सर्वे। जग्मुरात्तौषधत्रयाः ॥ कायोत्सर्गनिलीनात्मा । यत्रास्ते स मुनिर्वने ॥ ४ ॥ प्रागनुज्ञाप्य तैलेन । ततोऽन्यज्य
For Private And Personal Use Only