________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप । ति मुक्त्वा परीवारं । यस्यासियुयुधेऽरिनिः ॥ ७॥ संतोषरोषस्तन्व-निष्ठां वितरणे रणे॥॥
अर्थिप्रत्यर्विवर्गेऽलू-नाय निधनाय यः । ए ॥ सार्थवाहोऽजवत्तत्र । धनः सुकृतसाधनः । । दानैयों जूषयामास । जगभूषामपि श्रियं ॥ १० ॥ नावितीर्थकरत्वेन । यस्यामाजनि निर्म३॥ लः ॥ स्वातिधाराधरस्येवा-सनमुक्तादृशं पयः ॥ ११ ॥ श्रियः प्रकृतिलोलायाः । दोनिका.
या असदृशां ॥ रक्षाकंचुकिनौ न्याय- व्यवसायो व्यधत्त यः ॥ १२ ॥ सहसः दीयते चं. जः । सका दीयतेंबुधिः ॥ सकोऽपि न तु क्षीण-स्तावुनी हसतिस्म सः ॥ १३ ॥ कमलो कदापीछु--जंगपुजीवनक्षम ॥ गंतुं सोऽब्द श्वांनोधि । वसंतपुरमैहत ॥१४॥ यात्रार्थिनो जनान्नीवी-वाहनाशनदानतः ॥ सड़ाः स सऊयामास । नृपत्तिः सैनिकानिव ॥ ॥ १५ ॥ शोऽजून्मंदमनाः सोपि । तहारमाधुर्यरंजितः ॥ अन्वगठनं गढ । वयरिं गुरुं ॥ १६ ॥ कुलवृकाशिषो गृह्णन् । स्नेहाब्धिलहरीरिव ॥ सूचयन्निव मूर्धस्थे - रौर
क्षतां श्रियं ॥ १७ ॥ शुन्नेऽहि कृतमांगल्य-कर्मा निर्मापितोत्सवः ॥ सार्थमावासयामास । || पुरः परिसरे धनः ॥ १७ ॥ युग्मं ॥ धर्मघोषगुरुः सार-परिवारस्तदा धनं ॥ बहुधा विस्मृतो !!
For Private And Personal Use Only