________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
T
चिंताο'
- मूर्त व धर्मः समाययौ ॥ १९ ॥ तस्मै प्रणमते दत्वा । धर्मलाजा शिबंगुरुः ॥ कृता मृतसरः स्नान-रिव वर्णैरजापत ॥ २० ॥ गंतुमीहामहे सार्थवाह साहायकात्तव ॥ त्रसं तपत्तनं मेघा | इव टूरं नजस्वतः ॥ २१ ॥ स प्रोचे जाग्यवानस्मि । यत्प्रय । णामुखे मम ॥ यूयं शकुन सर्वस्व - मिवायासिष्ट दृक्पथं ॥ २२ ॥ एषां सपरिवाराणां । यदन्नाद्युपयुज्यते ॥ तत्संपाद्यं त्वयासर्व - मिति सूदं शशास सः ॥ २३ ॥ तावदाम्रफलैः पाक-पेशलैः परिपूरितं ॥ स्थालं कौशेलिकीचक्रे । कश्चित्तस्य नरः पुरः || २४ ॥ तदेव स्थालमुध्धृत्य | फलैः कुर्वन्निमंत्रणां ॥ प्रकृत्या दानशौमीरो । न्यषेधि गुरुणा धनः ॥ २५ ॥ रसोल्लातिनी छ - वासि नी तृविनाशिनी ॥ जगदानंदिनी साधु-माधुर्याधरितामृता ॥ २६ ॥ जवतामुचिता सेयं । फलाली किं निषिध्यते ॥ हुं ज्ञातं कठिना भूरि-- कपाया यदसौ हृदि ॥ २७ ॥ सोप्रासमिति जपा | धने यतिपतिर्जगौ ॥ चारित्रे हि कृपा सौम्य । सारा तारेव लोचना ॥ २८ ॥ त्रिनिर्विशेषकं ॥ तद्दक्षा जीवरक्षार्थं । न गृह्णति मुमुक्षवः ॥ फलं सबीजमन्नं चा - राई जीवमये हिते || १७ || अहो सूझेदिकामीषा - महो दुष्करकारिता | शंसन्निति
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only