________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एत
उप | "टौ च सोऽन्वहं ॥ दत्वायुपश्चिराज्यस्त-मर्थिनामर्थनावतं ॥ ६१ ॥ वस्त्रेनाश्वादिदानस्य ।। चिंता
तस्य संख्यां करोतु कः॥ वर्षतः पुष्करावर्त-स्यांनोविंझून् मिमीत कः ॥ ६ ॥ विज्ञायावधिना दीदा-वसरं त्रिदशेश्वराः ॥ तत्रावतेरुराकृष्टा । श्व तलाग्यरज्जुनिः ॥६३ ॥ कृतषष्टतपाः स्वामी । क्लृप्तस्नानादिमंगलः ॥ चैत्राष्टम्यां शितौ चंछे । चोत्तराषाढयान्विते ॥६॥ स दिव्याजरणो दत्ता-वष्टंनो जूनविहिषा ॥ शिविकां सिकिसोपान-मिवारोहत्सुदर्शनां॥ ॥६५॥ युग्मं ॥ कादंबिनीव पवनैः । प्रनांजोजरवर्षिणी ॥ शिविका मनुजैः पूर्व । ततो देवरवाहिता ॥ ६६ ॥ उपर्युपरि तिष्टभिः । प्रतोद्भूतकौतुकैः ॥ जुवो मत्यैर्दिवोऽमत्र्ये-छन् विपुलतामदं ॥ ६७ ॥ दृसुधाकुल्ययालोक-वही पसवयन्निव ॥ दिव्यातोयखनै णां । मोहनिशां हरन्निव ॥ ६७ ॥ अप्सरोविसरोन्नीत-गीतसंगीतकोत्सवः । सिद्धार्थ प्राप सिद्धार्थीजविष्यन्निव काननं ॥६णा त्रिनिर्विशेषकं ॥ समुत्तीर्य ततो याप्य-यानान्मानादिवांगिनः॥
अशोको जगवांस्तस्था-वशोकस्य तरोस्तले ॥ ॥जारमात्रफलैरेनिः। किं शीलालंकृतस्य मे || ॥श्तीव सर्वालंकारान् । विकारानिव सोऽमुचत् ॥ ११ ॥ वर्णाब्जे लूंगमावेष । कांताकुंतल
For Private And Personal Use Only