________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ए
उप- || लच्चिदानंद-निःस्पंदनयनं जिनं ॥ देवा लोकांतिका ईयु-स्तावत्प्रस्ताववेदिनः ॥ ५० ॥ ते चिंता
प्रोचुरिति पंचांग-प्रणामस्पृष्टभूतलाः ॥ नाथ लोकोपकाराय । धर्मतीय प्रवर्तय ॥ ५१॥त. विज्ञप्तिरियं दीक्षा-सोलुपं तमतत्वरत् ।। यियासुं मानसं हंसं । प्रत्युतांजोदगर्जिव ।। ॥ ५५ ॥ अथाहूय सदारंज-रतं जरतमंगजं ॥ वत्स राज्यं गृहाणेति । जगाद जगदीश्वरः ॥ ५३ ॥ अनुजैरन्वितो जवत्या । जरतः पुरतः प्रजोः॥ उवाच शोकसंकीर्ण-गलस्खलितवाक् ततः ॥ ५५ ॥ अनिष्टो फुर्विनीतो वा । तात कोऽयं जनस्तव ॥ ददासि यदिदं राज्यमसारत्वात्स्वयं त्यजन् ॥ ५५ ॥ यहालं पितृदत्तेऽर्थे । सारासारत्वचिंतया ॥ परं तव वियोगानि-नीरुत्वादिदमुच्यते ॥ ५६ ॥ त्वदास्यदर्शने दास्य-मपि मे कुर्वतो धृतिः ॥ त्वां वि. ना सार्वनौमत्व-मपि नाष्टानलायते ॥ २७ ॥ बलादेवमनिलंत-मपि तं ग्खपितं शुचायागृह्य श्रीयुगादीशो । मूलराज्ये न्यवेशयत् ॥ ५७ ॥ दिदेश देशमेकैक-मितरेषां तनुरुहां ॥ विजुर्विजज्य पुष्पौघं । वैशाखः शाखिनामिव ॥ एए ॥ ततो दानं ददौ देवः । संवत्सरममत्स| रः ॥ प्राक्पृथ्व्यां कृपणन्यस्तै-स्तदा श्रीदाहृतेर्धनैः ॥ ६॥ ॥ कोटिमेकां सुवर्णस्य लक्षाथ-।।
For Private And Personal Use Only