________________
Shri Mahavir Jain Aradhana Kendra
उप
चिंता
४३
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या । गुरवः स्मृतिमैयरुः ॥ ५२ ॥ कथं काले करालेऽल । ते जविष्यंति साधवः ॥ श्रप्रासुकं जितात्मानो । ये न गृह्णति वार्यपि ॥ ५३ ॥ क्षुधिताः फलिते क्षेत्रे । पूर्णे सरसि तृष्णिनः । असिधाराव्रतं तीव्र - तरं दंत चरंत्यमी ॥ ५४ ॥ यदेज्यो दीयते दानं । तन्निदानं शिव श्रियः ॥ विधेयैव मया चिंता । प्राप्तस्तेषां महात्मनां ॥ ५५ ॥ कुपितास्ते नविष्यति । मयि गाढपराधिनि ॥ न तेषु कोपः स्या- दाहः शशिकरेष्विव ॥ ५६ ॥ एवं विभृतस्तस्योनिद्रस्य तमसः क्षये ॥ इति स्तुतिव्रतोऽपाठी- ज्ञानन्निव तदाशयं ! ९७ ॥ पंच जिः कुलकं ॥ वसुजिः पूरयन्नाशा द्विषन् दोषाकरयुतः ॥ धन विश्वोपकाराय । त्वमिवोदेति जास्करः ॥५८॥ अथ प्राजातिकं कृत्यं । विधाय विधिना धनः ॥ माजि देण मित्रेण । सहागाद्गुरुसन्निधिं ॥ ८॥ समुद्र विगंजीरं । धीरं मेरुरिवायतः || आदर्शमिव मांगल्यं । सूरिराजं ददर्श सः ॥ ६०॥ कायोसर्गस्थिताः केऽपि । केपि स्वाध्यायतत्पराः ॥ सूत्रादीचिंतकाः केऽपि । केऽप्यासन विशेषिणः ॥ ६१ ॥ प्रसन्नवदना दांत -- मदनास्तेन तोषिणः ॥ परितस्तमदृश्यंत । मुनयो विनयोज्ज्वलाः ॥ ६२ ॥ युग्मं ॥ लगातो जातसंकोच । श्व नत्वा गुरूनाथ ॥ ऊंचे पतद्दाष्पधारा
For Private And Personal Use Only