________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप धौततञ्चरणो धनः ॥ ६३ ॥ मया युष्मान् सहास्य । नूयश्चिंता न यत्कृता ॥प्रमादग्रहिले ।।
नेव । तत्क्षमध्वं क्षमाकराः ॥ ६४ ॥ गर्जनिर्बहु वर्षतिः । स्तोकमस्तोकमंबरैः ॥ वर्षाकालेऽपि जातोऽहं । शारदैारिदैः समः ॥ ६५ ॥ प्रत्यूचिरे कमावली- तरवो गुरवस्ततः ॥ किमागस्ते महानाग । येनैवं दुःखनागसि ॥ ६६ ॥ महाटवी मिमां तीर्णा । वयं साहाय्यकातव ॥ उपचके च सार्थस्ते । जक्तदानादिना हि नः ॥ ६ ॥ धनोऽज्यत्ति धन्यानां । जिह्वा पावित्र्यशालिनी ॥ न मालिन्यजियेवान्य-दोषपंकं स्पृशेद् ध्रुवं ॥ ६७ ॥ पंके पंकेरुहोनेद-मिव मय्यपि यद्गुणं ॥ प्रकाशयथ तयूयं । नूनमन्यगुणवताः ॥ ६ए ॥ ये सर्वनक्षिएस्तेषामपि संप्रति पुष्करं ॥ अन्वहं निर्वहंत्येते- ऽनारंजा ऋषयः कथं ॥ ७० ॥ सद्यः प्रसद्य साधूना-मनुझां यत्र येन ते ॥ ममावासमुपागत्य । किमपि प्रतिगृह्णते ॥ ३१॥ न. क्तस्नेहगुमायं य-दकृतं यदाकरितं ॥ तदेव कट्यं साधूनां । धनमित्यन्वशाद्गुरुः ॥ ॥ व्यावृत्तेऽथ धने गुर्वा-देशवश्यं मुनिहयं ॥ तदावासमनासन्न-मनाकुलतया ययौ ॥ ३॥ | स तद् दृष्ट्वा चिदानंद-सुखमाखादयन्निव ॥धृतेन सुकृतेनैवो-ज्ज्वलेन प्रत्यक्षानयत् ॥॥
For Private And Personal Use Only