________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप. | ॥२॥ सध्ध्यानज्ज्वलने ज्वलत्यविकलं यस्यें नीलबवे-देंहस्य द्युत एव केवलवधूपाणिग्र- । चिंता हं कुर्वतः ॥ तन्वंतिस्म समंततः प्रसृमरा मांगख्याकुर-श्रेणीकार्यमसौ मुदं वितनुतां श्री
|| पार्श्वनाथः प्रजुः ॥ ३॥ सिध्यंगनोडाहविधौ सतृष्णो । निष्णातचेतस्तुरगाधिरूढः ॥ प्रौढाप्सरःसंहतिगीयमान-गुणः श्रिये वीरवरो जिनोऽस्तु ॥४॥ भवाब्धिजाताः सुगुणावदाता । वृत्तस्वजावा हृदि पुण्यनाजां ॥ ये हारमुक्ता श्व संवसंति । दिशंतु तेऽन्येऽपि जिनाः सुखानि ॥ ५॥ ये बीजमात्रां त्रिपदी निधाय । मनोऽवनी बुद्धिजलेन सिक्त्वा ॥ चि. त्रं दणात्कोटिगुणामकार्ष-स्तन्वंतु तोषं गणधारिणस्ते ॥ ६ ॥ उष्टबदे दशनदीप्तिमृणालजाले । सर्वशवक्त्रकमले विमले खुलती ॥ या राजते कलरवा किल वारलेव । धत्तां प्रबोधपटुतां श्रुतदेवता सा ॥ ७॥ यत्पाणिपद्मपरिशीलनया कयाचि-दश्मोपमोऽप्यहमुपेत्य सदाकृतित्वं ॥ पूजा जनादधिगतोऽस्मि धृतप्रतिष्ट-स्तस्मै नमः स्वगुरवे वरसूत्रधर्ने ॥ ७ ॥ वालोऽपि यहाक्यकरावलंबात् । प्रगल्लगम्येऽध्वनि मंदमंदं ॥ पदं दधानोऽस्मि दिशंतु नातप्रायाः प्रियं प्राक्तनसूरयस्ते ॥ ॥ परापवादेषु भृशं सशंका।मनोवचःकर्मसु निष्कलंकाः॥
For Private And Personal Use Only