SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ उप || जंजारिणा साकं । देशनामंदिरं विजोः ॥ ८२ ॥ व्याख्यां साक्षादिव सुधां । वसुधाविबुधाचिंता धिपौ ॥ युगपत्पपतुः स्वामि-वदनेंदु विनिर्गतां ॥८३॥ अनुजाननुजानीहि । गृहीतुमशनं मम ॥ व्याख्यांते चक्रिणेत्युक्ते । जगदे धर्मचक्रिणा ॥ ८४ ॥ यः कृतः कारितो यश्चा- नीतः कनया मुनेः ॥ विषदिग्धमिवाहारं । तं न गृह्णति साधवः ॥ ८५ ॥ तत्स्वजावेन निष्पन्नमन्नमादातुमादिश ॥ मून् मदोकसीत्युक्ते । चक्रिणानापत प्रभुः ॥ ८६ ॥ एतैर्हि राजपिंगोऽपि । रुवन्ननु मन्यते ॥ श्रुत्वेति जरतो दुःख - नरतो दध्यिवानिति ॥ ८७ ॥ जयसेऽत्युसेनोऽहं । याज्यान्यनुजन्मनां ॥ तत्सर्वथाभ्यपांक्तेय - स्तातेनांत्यजवत्कृतः ॥ ८ ॥ पाता. लं प्रविशाम्येष । दीर्यते यदि भूतलं ॥ रत्नपीठे सुबध्धेऽत्र । सा कथापि वृथाथवा ॥ ८ए ॥ तमश्चेद्भवति कापि । निलीये तदहं रहः ॥ यद्वास्तु बहिंराप्येत । तमो नात्र मनस्यपि ॥ ०॥ एवं विषादिनि मापे । जिनेंद्रं नाकिनायकः ॥ पप्रष्ठ तत्समाध्यर्थ - मवग्रह जिदास्तदा ॥ ५१ ॥ देवेंद्रराजग्रामेश - सागारिकमहात्मनां ॥ स्युः पंचावग्रहा उत्तरोत्तरार्दितपूर्वकाः ॥ २ ॥ श्रुत्वेति जगवाचं । प्रणम्य मघवा ददौ || विहर्तुं नरतदेत्रे । साधुत्र्यः स्वमवग्रहं ॥ ७३॥ For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy